Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.150

___bodhisatvo pitaram abhimantrayati udyānabhūmiṃ niryāsyāmīti // rājñā śuddhodanena amātyā āṇattā // yāvad rājakulaṃ yāvac ca udyānabhūmiṃ atrāntare pratijāgratha siktasaṃsṛṣṭaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇṇaṃ deśedeśeṣu dhūpayantrāṇi mālyayantrāṇi naṭanartaka-ṛllamallapāṇisvaryākumbhatūṇī mānāpikāni rūpaśabdagandhāni upasthāpetha amānāpikāni udvartāpetha / yathā kumāro udyānabhūmīm abhiniṣkrānto na kiṃcid amanāpaṃ paśyeya // evaṃ rājño vacanamātreṇa amātyehi yāvac ca rājakulaṃ yāvac ca tāṃ kumārasya udyānabhūmiṃ yathāṇattaṃ mārgaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitā yathā kumārasya purato na kiṃcij jīrṇo vṛddho vyādhito kāṇo khāḍo darduro kaṇḍūlo kacchulo vicarciko anyo kiṃcid amanāpaṃ kumārasya udyānam abhiniṣkramantasya purato tiṣṭheyā // evaṃ kumāro mahārheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye udyānabhūmiṃ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṃ karontā gacchanti yathā kumāro na kiṃcid amanāpaṃ paśyeyā // evaṃ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṃjalīśatasahasrāṇi pratīchanto vividhāni ca cūrṇavarṣāṇi pratīchanto kapilavastuto udyānabhūmiṃ nirdhāvantasya ghaṭikāreṇa kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathānyehi ca śuddhāvāsakāyikehi devaputrehi jīrṇo puruṣo purato abhinirmito jīrṇo vṛddho mahallako adhvagataṃ vayamanuprāpto śvetaśiro tilakāhatagātro bhagno gopānasīvakro puratoprāgbhāro daṇḍam avaṣṭabhyamānair

Like what you read? Consider supporting this website: