Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.146

saṃbādhyati saṃkrāmati parasparaṃ / iman tāta dhanakṣayaṃ paśyāmi // asti paracakrabhayaṃ dṛśyati dharmasaṃskāradoṣabhayaṃ hastacchedā karṇacchedā śīrṣacchedā vividhā nānāprakārā anekaparyāyeṇa asmiṃ kāye duḥkhāni saṃkramanti / imaṃ tāta paracakrabhayaṃ paśyāmi // rājā śuddhodano āha // alaṃ putra maitaṃ cintayāhi / samprati taruṇo prathamayauvanagato si rājakṛtyam anubhavāhi vistīrṇas te antaḥpuro yauvanasampanno tāhi sārdhaṃ krīḍāhi ramāhi pravicārehi pravrajyāye cittaṃ karohi // kumāro āha // yadi me tāta aṣṭa varāṃ anuprayacchasi tato ahaṃ na bhūyo etam arthaṃ cintayiṣye // rājā āha // ākhyāhi me putra śīghraṃ kīdṛśāme aṣṭa varāṇi yānīcchasi yadi śaktir balaṃ asti tato te pradāsyāmi / kiṃ putra mama rājyaṃ parihāyiṣyati yad ahaṃ tava putra varaṃ na pradāsyāmi //
___kumāra āha // imāni me tāta aṣṭa varāṇi anuprayacchāhi // yadi me yauvanaṃ jarā nākrameyā / yadi ārogyaṃ vyādhir nākrameyā / yadi me jīvitaṃ maraṇaṃ na hareyā / yadi me tvayā sārdhaṃ viprayogo na bhave / edṛśam antaḥpuram apsarasādṛśaṃ vistīrṇo ca jñātivargo na vipraveśeyā rājyāto ca aiśvaryāto ca na vipariṇāmānyārtībhāvo bhaveyā / ye pi satvā mama jātamātreṇa amṛtasukhena abhinimantritā teṣāṃ pi sarveṣāṃ kleśapraśamo bhaveyā / mamāpi jātijarāmaraṇasya anto bahveyā // rājā śuddhodano āha // putra kuto mama edṛśaṃ va śaktir balaṃ asti yad ahaṃ imāṃ edṛśāṃ aṣṭa varā prayaccheyaṃ / ye pi te putra pūrvā rājāno dīrghāyuṣkā yathā mahāsammato rājā mahātejo dṛḍhadhanuḥ śatadhanu niśāntāyu yugandharaprabhṛtayaḥ

Like what you read? Consider supporting this website: