Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.144

bodhisatvo udīrento pitaraṃ samadhyabhāṣati //
aham ajaram ārogyam amṛtaṃ pārthivottama //
vipattibhayanirmuktaṃ abhigaṃsye asaṃskṛtaṃ //
rāja yan nityaṃ yat sukhaṃ yac chubhaṃ tat* mayā svayaṃ //
prāptavyam iti na sandehaḥ parityajya dhṛtiṃ labha //
atha khalu rājā śuddhodano yaṃ kumāro jambucchāyāyāṃ dhyāyati taṃ dṛṣṭvā cintāsāgaraṃ praviṣṭo // yadi kumārasya śāntehi dhyānehi cittam abhiramati haiva tāvad asitasya ṛṣisya satyaṃ vyākaraṇaṃ bhaviṣyati // yan nūnāhaṃ kumārasya vistīrṇam antaḥpuram upasthāpayeyaṃ vividhāni udyānāni kuryāt* yatra kumāro krīḍeyyā rameyyā pravicāreyyā na ca abhiniṣkramaṇe cittaṃ kareyyā //
___atha khalu śuddhodanena kumārasya vistīrṇo antaḥpuro upasthāpito bahūni strīsahasrāṇi vividhāni ca nānāprakārāṇi aśokamaṇḍapakāni kārāpitāni avasaktapaṭṭadāmakalāpāni muktapuṣpāvakīrṇāni yatra kumāro krīḍiṣyati pravicārayiṣyati na ca naṃ abhiniṣkramaṇe cittaṃ kariṣyati // rājā dāni śuddhodano antaḥpure sandiśati // suṣṭu kumāram abhiramāpetha nāṭyagītavādyena yathā kumāro abhiniṣkramaṇe cittaṃ na kareyyā // kumāro pi dāni kāmeṣu ādīnavadarśī anarthako sarvakāmabhogehi / edṛśeṣu ca udyāneṣu devabhavanasadṛśeṣu antaḥpureṣu apsarasadṛśeṣu ratiṃ na vindati / abhiniṣkramaṇe cittaṃ abhiramati na ca bodhisatvo kenacic codayitavyo duḥkho yaṃ saṃsāra iti / sarvadharmeṣu vaśavartī svayam eva sāmato virakto bhavati udvignamānaso svayaṃ cittam udvejayati / aho saṃsāro prakṛtiduḥkham aparimitam upadravaśatāni darśayati //

Like what you read? Consider supporting this website: