Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.139

asthānsuḥ bahu etarhi bhikṣavaḥ janatā tathāgate adhikārakarmāṇi kṛtvā kāyasya bhedāt paraṃ maraṇāt sugatī svargakāye deveṣūpapadyanti / ayaṃ tasya svapnasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhim anabhisaṃbuddhasya catvāri śakuntā nānāvarṇā caturhi diśāhi vaihāyasaṃ samāgatvā tathāgatasya pādatalāni upajighritvā sarvaśvetāḥ apavijhinsuś catvārime bhikṣavaḥ varṇāḥ katame catvāraḥ kṣatriyā brāhmaṇā vaiśyā śūdrāḥ te tathāgate brahmacaryaṃ caritvā akopyā cetovimuktaṃ prajñāvimuktiṃ sākṣātkurvanti / ayaṃ tasya mahāsvapnasya vipāko // yaṃ bhikṣavaḥ tathāgato pūrve saṃbodhim anabhisaṃbuddho mahato mīḍhaparvatasya uparim upalipyamāno caṃkramaṃ caṃkrame purastimāyāṃ pi ca bhikṣavaḥ diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchito anupaliptacitto / dakṣiṇāyāṃ pi ca bhikṣavo diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacāyito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ / paścimāyāṃ pi ca bhikṣavo diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacittaḥ / uttarasyāṃ pi bhikṣavaḥ diśāyāṃ tathāgato viharati tatrāpi ca satkṛto gurukṛto mānito pūjito apacito lābhī cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ anadhyavasito anadhimūrchitaḥ anupaliptacitto / ayaṃ tasya mahāsvapnasya vipāko yaṃ tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imāṃ paṃca mahāsvapnāṃ adrākṣīt* // idam avocad bhagavā nāttamanās te ca bhagavato bhāṣitam abhyanande //

Like what you read? Consider supporting this website: