Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.126

abhūṣi unnatāvanatāni / sayyathāpi nāma grīṣmāṇāṃ paścime māse udupāne udakatārakā dūragatā gambhīragatā kṛcchradarśanāya prakāśenti evam eva me akṣiṣu akṣitārakā abhūnsuḥ dūragatā gambhīragatā kṛcchradarśanāya prakāśensuḥ / sayyathāpi nāma sāradikantiktālābu haritacchinnaṃ āmilātaṃ bhavati saṃmilātaṃ saṃpuṭajātaṃ evam eva śīrṣakapālaṃ abhūṣi āmilātaṃ saṃmilātaṃ saṃpuṭajātaṃ // sa khalv ahaṃ bhikṣavaḥ purimaṃ kāyaṃ parigṛhṇīṣyāmīti pṛṣṭhimakaṃ abhinigṛhṇe ucchreṣyanti tatraiva apakubjako prapatāmi // sa khalv ahaṃ bhikṣavaḥ sādhu ca suṣṭu ca abhisaṃskāreṇa ucchretvā pāṃśukṛtāni gātrāṇi pāṇinā parimārjehaṃ // tasya me bhikṣavaḥ pāṃśukṛtāni gātrāṇi pāṇinā pramārjato pūtimūlāni romāṇi kāye śīryensuḥ // api hi jitaṃ janapadagrāmehi strīyo puruṣā caivam āhansuḥ // kālako dāni śramaṇo gautamo śyāmako dāni śramaṇo gautamo madguracchavi dāni śramaṇo gautamo // yāpi ceṣā śubhatanuvarṇanibhā sāpi me antarhitā etinā evaṃ lūhaprahāṇena //
___tasya me bhikṣavaḥ etad abhūṣi // santi eke bhavanto śramaṇabrāhmaṇāḥ taṇḍulāhāratāye śuddhiṃ prajñapenti te taṇḍulaṃ pi āhāraṃ āharanti taṇḍulacūrṇaṃ pi taṇḍulodakaṃ pibanti vividhāhi pi taṇḍulavikṛtīhi yāpenti / yaṃ nūnāhaṃ ekaṃ taṇḍulam advitīyam āhāram āhareyaṃ // sa khalv ahaṃ bhikṣavaḥ ekaṃ taṇḍulam advitīyaṃ āhāraṃ āharanto ayaṃ me kāyo adhimātraṃ kṛśatām anuprāptaḥ abhūṣi // sayyathāpi nāma kālaparvāṇi aśītakaparvāṇi evaṃrūpāṇī me aṃgapratyaṃgāni abhūnsuḥ / sayyathāpi

Like what you read? Consider supporting this website: