Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.111

bahu ca tena mama nidānaṃ pitṛsakāśāto apriyo asatkāro / tena bandhanavadhaduḥkho anubhūto na ca tena ahaṃ kadācit parityaktā / tato sudhanu kumāro pitareṇa subāhunā bandhanāgare bandhitvā ahaṃ visarjitā / so eṣa mukto samāno mama pṛṣṭhato āgato // drumeṇa kinnararājñā amātyā āṇattā // śīghraṃ nagaraṃ alaṃkārāpetha yāvac ca rājakulaṃ yāvac ca asurakā puṣkariṇī vitatavitānaṃ kārāpetha citrapuṣpaparikṣiptaṃ avasaktapaṭṭadāmakalāpaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ sarvagandhodakasiktaṃ // ye mama nagare pradhānapuruṣāś caturaṃgabalakāyo sarve te mama jāmātuḥ pratyudgacchantu chatradhvajapatākāni ca ādāya // amātyehi vacanamātreṇa sarvaṃ pratijāgṛtaṃ mahatā samṛddhīye pratyudgamanaṃ kṛtaṃ // manoharāpi mahārahena aṃśukena prāvṛtā sarvālaṃkāravibhūṣitā bahūhi kinnarasahasrehi parivṛtā tūryasahasrehi vādyamānehi pratyudgatā // dāni sudhanuṃ dṛṣṭvā mūrdhnena pādehi patitā mukhena ca keśena ca pādāni saṃparimārjati // evaṃ sudhanu mahatā vibhūṣāye mahatā samṛddhīye drumasya kinnararājño nagaraṃ praveśito yāvad rājakulaṃ drumeṇa ca kinnararājñā abhinandito utsaṅge saṃveśito āśvāsito ca // eṣo te nagaro sarvasauvarṇa udyānasahasramaṇḍito anantakalyāṇo iha mama dhītarāye manoharāye saha krīḍāhi ramāhi pravicārehi //
___sudhanu dāni kinnaranagare bahūni varṣāṇi prativasitvā krīḍitvā ramitvā pravicāretvā sarvodyāneṣu saṃvartanīyaṃ anubhavitvā manoharām āmantresi // manohare jānasi tvaṃ yathā ahaṃ mātāpitṝṇāṃ ekaputrako priyo manāpo / ahaṃ tava premena anāpṛcchitvā

Like what you read? Consider supporting this website: