Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.103

paratareṇa manuṣyāṇāṃ / niyato me manuṣyāṇāṃ vinābhāvaḥ // evaṃ lubdhakaputrāṇāṃ saṃdiśitvā manoharā aspṛśantī pādatalehi udakaṃ śatadrunadīṃ tīrṇā //
___rājñā subāhunā yaṃ kālaṃ jānāti gatā manoharā iti tato sudhanukumāro ānāpito utsaṃge upavisāpito pitare mātare pi // putra kinnarīm anusmarāhi vistīrṇo te antaḥpuro bahūni kanyāsahasrāṇi aparāṇi te ānāpeṣyaṃ / tāhi sārdhaṃ krīḍāhi ramāhi paricārehi kin te kinnarīye tvaṃ mānuṣo // rājā kumāraṃ cāśvāsayati amātyā ca āṇattā / kumārasya gṛhaṃ alaṃkārāyetha // antaḥpurasya saṃdiṣṭaṃ / suṣṭu kumāraṃ abhiramāpetha yathā kumāro manoharāṃ na samanusmareya // rājño vacanamātreṇa kumārasya gṛhaṃ yathā divyaṃ vimānaṃ tathā alaṃkṛtaṃ sarvasaṃjñitaṃ // saptasu dvāraśālāsu sucūrṇaghaṭāni sthāpitāni akṣatāni sthāpitāni yāni anyānyapi lokasya maṃgalasaṃmatāni sarvāṇi sthāpitāni // brāhmaṇasahasriyo kumārasya dvāre upasthāpitāni tathānyo pi janakāyo kumāraṃ pratipālayanto // kumāro pi pitarā samāśvāsitvā visarjito / gaccha gṛhaṃ upasevehi snāhi vilimpāhi āsaktamālyabharaṇo krīḍāhi ramāhi pravicārehi rājakāryāṇi ca samanuśāsehi // evaṃ saṃdiśitvā pitare kumāro sudhanu visarjitaḥ //
___so dāni rājakulāto niryātvā sārdhaṃ vasantakena ekinā paricārakena bhāvānuraktena hastināpurāto nagarāto niryātvā yena himavantaparvatarājā tena praṇato manoharāye arthāye // kumārasya tāni paitṛkāni ṣaṣṭinagarasahasrāṇi sphītāni

Like what you read? Consider supporting this website: