Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.99

pṛcchati // etasya yajñasya kiṃ phalaṃ kiṃ guṇanirvṛtti / kedṛśam etena yajñaguṇaṃ nirvartayiṣyati imaṃ ettakaṃ prāṇavadhaṃ kṛtvā // rājā āha // ete yattakā prāṇajātī atra yajñe haniṣyanti sarve svargaṃ gamiṣyanti / ahaṃ ca yattakā ete prāṇā ettha yajñe haniṣyanti tattakāṃ vārāṃ svarge upapadyāmi // kumāro āha // mahārāja na evaṃ etaṃ mithyādṛṣṭi eṣā ahiṃsā paramaṃ dharmaṃ // prāṇātipāto adharmo prāṇātipātavairamaṇo dharmo / adinnādāno adharmo adattādānavairamaṇo dharmo / kāmeṣu mithyācāro adharmo kāmeṣu mithyācāravairamaṇo dharmo / surāmaireyamadyapānaṃ adharmo surāmaireyamadyapānāto vairamaṇo dharmo / mṛṣāvādo adharmo mṛṣāvādāto vairamaṇo dharmo / piśunavācā adharmo piśunavācāto vairamaṇo dharmo / saṃbhinnapralāpo adharmo saṃbhinnapralāpāto vairamaṇo dharmo / avidyā adharmo avidyāto vairamaṇo dharmo / vyāpādo adharmo vyāpādāto vairamaṇo dharmo / mithyādṛṣṭi adharmo samyagdṛṣṭi dharmo // daśa kuśalā karmapathā dharmo // daśahi mahārāja akuśalehi karmapathehi samanvāgatāḥ satvā narakeṣūpapadyanti / daśahi kuśalehi karmapathehi samanvāgatāḥ satvā svargeṣūpapadyanti // tad evaṃ mahārājena na eṣa svargāṇāṃ patho gṛhīto narakeṣu gamanāya eṣa patho gṛhīto // evaṃ sudhanusya kumārasya dharmadeśanāṃ śrutvā rājā sucandrimo te ca sarve rājāno sarvo maḥājanakāyo prīto / tena rājñā sucandrimeṇa sudhanusya kumārasya dharmadeśanāṃ śrutvā te sarve prāṇakajātīyo jalacarā ca sthalacarā ca osṛṣṭā //

Like what you read? Consider supporting this website: