Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.96

ṛṣayo caturdhyānalābhino paṃcābhijñā maharddhikā mahānubhāvā antarīkṣacarās tān ahaṃ yajñavāṭe nimantrayāmi // tatra dāni ye ṛṣayo caturdhyānalābhinaḥ paṃcābhijñā maharddhikā mahānubhāvā te samanvāharitvā vaiḥāyasena ṛddhyā yajñavāṭaṃ gatāḥ // so dāniṃ rājā sucandrimo tān ṛṣīṃ yajñavāṭe āgatāṃ dṛṣṭvā pramudito prītisaumanasyajāto pādābhivandanaṃ kṛtvā etad uvāca // pratyavekṣantu bhagavanto yajñavāṭaṃ kiṃ paripūrṇaṃ na veti // te dāni ṛṣayaḥ pratyavekṣitvā rājānaṃ sucandrimam etad uvāca // mahārāja sarvo paripūrṇo yajñavāṭo ekena aṅgena ūno // rājā āha // katamena aṅgena ūno // ṛṣayo āhu // deva kinnarīye ūno // atha khalu rājā sucandrimo lubdhakān āha // teṣām ṛṣīṇāṃ bhagavatāṃ yajñavāṭe kinnarīye artho taṃ gacchatha yatnaṃ karotha yathā mama kinnarīṃ ānetha // tahiṃ dāni yo teṣāṃ lubdhakasahasrāṇāṃ sarvapradhāno lubdhako vīryeṇa ca labena ca pauruṣeṇa ca so tehi lubdhakehi sarvagaṇena utsāhito / tvaṃ pratibalo kinnarīṃ samartho ānayituṃ // sa lubdhako gaṇena utsāhito samāno rājñā ca sucandrimena dhanukalāpam ādāya anuhimavantaṃ praviṣṭaḥ //
___tahiṃ anyataraṃ himavante paśyati ṛṣisya āśramaṃ ramaṇīyaṃ mūlapatraphalopetaṃ // so taṃ ṛṣim upasaṃkrānto ṛṣisya pādavandanaṃ kṛtvā sthitaḥ ṛṣiṇā ehi svāgatavān iti ācaṣṭo svāgatan te etāṃ śivikāṃ niṣīdāhi // ṛṣiṇā tasya lubdhakasya sārāyaṇīyaṃ kṛtaṃ / yathā ṛṣidharmo phalodakam upanāmitaṃ // so dāni phalāni paribhuṃjiya pānīyaṃ pibitvā tatra āsati / tatra ca ṛṣisya mūle aśrutapūrvaṃ ca madhuraṃ gītaśabdaṃ śṛṇoti // so taṃ ṛṣiṃ pṛcchati // bhagavaṃ kasya etaṃ evaṃ manojñaṃ gītaśabdaṃ

Like what you read? Consider supporting this website: