Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.82

dharmapālo nāma putro abhuṣi / tadāpi eṣo mayā jñāto etarahiṃ pi mayā cirapranaṣṭā śākiyamuṣṭiḥ jñātā //

_____iti śrīdharmapālasya jātakaṃ samāptaṃ //

bhikṣū bhagavantaṃ āhansuḥ // dūraṃ bhagavato iṣu kṣiptaṃ // bahgavān āha // na bhikṣavaḥ etarahiṃ eva maye dūraṃ iṣu kṣiptaṃ // anyadāpi bhagavan* // bhagavān āha // anyadāpi hi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati mahābalo mahākośo mahāvāhano kṛtapuṇyo maheśākho / tasya dāni vistīrṇaṃ rājyaṃ yāvat takṣaśilāṃ samājñāpayati // so kanīyasaṃ bhrātaraṃ rājye pratiṣṭhāpayitvā vārāṇasyā takṣaśilāyāṃ āgato // so dāni takṣaśilāyāṃ vasati / anyena ca rājñā vārāṇaseyo caturaṅgena balakāyena veṣṭito // tasya tena bhrātareṇa vārāṇasīto takṣaśilāṃ dūto preṣito / āgacchāhi imo haṃ paracakreṇa uparuddho // tena rājñā takṣaśilāyāṃ sthitena dūtānāṃ sakāśāto śrutvā bhūrjasmiṃ tasya rājño yena vārāṇaseyo veṭhito nāmaṃ likhitvā taṃ bhūrjaṃ kāṇḍe pariveṭhitvā sūtreṇa sunaddhaṃ kṛtvā vārāṇasīṃ kṣiptaṃ // so kāṇḍo tasya rājño pādamūle sthitvā pādaphalakaṃ khaṇḍakhaṇḍīkṛtaṃ / so rājā tasya puruṣasya ca vismito / aho utsāho ca muṣṭisaṃbandho ca yatra nāma vārāṇasyāṃ sthitena kāṇḍaṃ kṣiptaṃ / imaṃ evaṃ dūram āgato mama pādamūle phalake nipatito itthaṃ tena ahaṃ na hato // tena rājñā tataḥ kāṇḍāto muṃcitvā taṃ bhūrjaṃ vācitaṃ tatra ca bhūrje evaṃ likhitaṃ //

Like what you read? Consider supporting this website: