Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.77

tadā etaṃ prakaraṇaṃ bhikṣubhi śrutaṃ // bhikṣu bhagavantam āhansuḥ // bhagavatā cirapraṇaṣṭā śākiyamuṣṭi jñātā // bhagavān āha // na bhikṣavo etarahiṃ yeva maye cirapraṇaṣṭā śākyamuṣṭi jñātā // anyadāpi maye cirapraṇaṣṭā śākyamuṣṭi jñātā // bhagavān āha //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne nagare vārāṇasī kāśijanapade brahmadatto nāma rājā rājyaṃ kārayati / nihatapratyarthiko nihatapratyamitro sunigṛhītajanapado dānasaṃvibhāgaśīlo kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano / tasya taṃ rājyaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇajanamanuṣyaṃ ca // tasya rājño purohito brahmāyuḥ nāma trayāṇāṃ vedānāṃ pārago sanirghaṇṭhakaiṭabhānāṃ itihāsapaṃcamānāṃ akṣarapadavyākaraṇe analpako / so yam ācāryaḥ kuśalo brāhmaṇavedeṣu pi śāstreṣu dānasaṃvibhāgaśīlo daśa kuśalakarmapathāṃ samādāya vartati // tasya putro dharmapālo nāma māṇavako // tasya brahmāyusya bhavati / samayo mama putrasya dharmapālasya vedāni adhīyituṃ na caiṣa yukto mama sakāśāto vedāni adhītuṃ / pitṛviśrambheṇāpi nādhīṣyati gurukule naṃ dāsyāmi // ayam api brāhmaṇo vedapārago anuhimavante āśrame paṃca vaṭukaśatāni vedāṃ vāceti / tena so dharmapālo tasya brāhmaṇasya anuparītto vedān adhyāpehīti //
___tasyāpi dāni āśramasya avidūre mahān udakahrado tatra ca udakahrade udakarākṣaso prativasati punarpunaḥ janaṃ snapayantaṃ māreti // so dharmapālo māṇavako tahiṃ udakahrade punarpunaḥ snāpayati // tasya brāhmaṇasya bhavati // atra udakahrade udakarākṣaso prativasati punaḥpunar manuṣyāṃ māreti eṣo ca dharmapālo purohitaputro tatra udakahrade

Like what you read? Consider supporting this website: