Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.74

śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne yuddhe niyuddhe chede bhede jave balāhukke hastismiṃ aśvasmiṃ rathasmiṃ dhanusmiṃ tharusmiṃ upavitarkeṣu // rājā śuddhodano śrutvā prīto saṃvṛtto // tena nagare kapilavastusmiṃ janapade ghoṣaṇā kārāpitā yathā kumāro saptamaṃ divasaṃ darśanaṃ dāsyatīti / yo tatra śikṣito so āgacchatu yadi śilpajñāne yadi iṣvastrajñāne // anyehi pi adhiṣṭhānehi dūtā preṣitā / śuddhodanasya sarvārthasiddho kumāro saptamaṃ divasaṃ darśanaṃ dāsyati / yo tatra śikṣito so āgacchatu //
___tahiṃ kapilavastuto janakāyo nirdhāvati janapadeṣv api jano āgacchati / anyehi pi adhiṣṭhānehi kautūhalajātaḥ āgacchati / śākyakumārāṇāṃ vibhavaṃ paśyiṣyāmaḥ balaparākramaṃ ca kumārasya sarvārthasiddhasya paśyiṣyāmaḥ // tahiṃ anekāyo janasahasriyo samāgatāyo kumārā kapilavastuto nirdhāvanti ca // aparo pi bhrānto hastināgo bahirnagarāto kapilavastuṃ praviśati ṣaṣṭihāyano paramena sthāmena ca samanvāgato / devadatto ca kapilavastuto taṃ darśanasthānaṃ nirdhāvati hastiskandhavaragato / tasya so hastināgaḥ bhrānto abhimukho āpatito / tena ruṣitena devadattena so hastināgo ṣaṣṭihāyano talaprahārāya ekāhatyaṃ kṛtvā tatraiva nagaradvāre nihato / so taṃ hastināgaṃ hatvā nirdhāvito taṃ dvāraṃ // tatra mahājanakāyasya saṃpiṇḍā sundaranando ca kumāro anuprāpto // so pṛcchati bho bhaṇe kisyedaṃ nagaradvāre janasaṃpiṇḍā // jano āha // devadattena nirdhāvantena eṣo hastināgo ekāye talaprahārāye

Like what you read? Consider supporting this website: