Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.64

so bhikṣavas tena kālena tena samayena nārado nāma ṛṣir abhūṣi kauśikagotro // syāt khalu punar bhikṣavo evam asyā anyā tena kālena tena samayena śakrasya devānām indrasya hirī nāma dhītā āsi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetor bhikṣavo / eṣā eva yaśodharā tena kālena tena samayena śakrasya devānām indrasya hirī nāma dhītā abhūṣi / tadāpi eṣā mama hrīyāyantī allīnā / etarahiṃ pi mama eṣā hrīyāyantī allīnā //

_____samāptaṃ maṃjarījātakaṃ //

bhikṣū bhagavantam āhansuḥ / kathaṃ bhagavaṃ yaśodharā na śakyati toṣayituṃ // bhagavatā kumārabhūtena kanyānām alaṃkārāṃ pi viśrāṇayantena yaśodharāye śatasahasramūlyaṃ hāraṃ dinnaṃ / ca āha / ettakamātraṃ arhāmi // kumāreṇa bhūyo śatasahasramūlyaṃ aṃgulīyakaṃ dinnaṃ tathāpi na santuṣyati // kathaṃ yaśodharā atṛptā na śakyati rādhayituṃ // bhagavān āha // eṣā bhikṣavo yaśodharā na idānīm eva atṛptā anyadāpi eṣā atṛptā //
___bhūtapūrvaṃ bhikṣavo atītam adhvāne nagare vārāṇasī kāśijanapade rājā suprabho nāma rājyaṃ kārayesi / tasya kumāro sutejo nāma kṛtapuṇyo maheśākhyo nivāto sukhasaṃsparśo pūrvālāpī priyabhāṣī amātyānāṃ bhaṭṭabalāgrasya śreṣṭhisya naigamasthānāṃ sarvasya iṣṭo bahumataś ca // rājño utpanno / imo sarvajanakāyo kumārasya guṇagṛhīto kadācid ete mama jīvitād vyaparopayitvā kumāraṃ rājye pratiṣṭāpayensuḥ / tena rājñā so kumāro vipravāsito // so dāni kumāro bhāryāya sārdhaṃ anuhimavante

Like what you read? Consider supporting this website: