Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.43

pravrajiya gaṇajyeṣṭho abhūṣi arahā vidhutakleśo //
kātyāyanasya sagotraṃ nāmena nāradaṃ jinasya sutaṃ /
vanevāsinaṃ . . . . vandatha parinirvṛtaṃ sthaviraṃ //
taṃ nirvṛtaṃ samaśāntaṃ nirupadhiṃ sarvopadhikṣayavimuktaṃ /
sarvaprapañcātītaṃ vandatha parinirvṛtaṃ sthaviraṃ //
caturhi kāraṇehi asitena bodhisatvo ekāṃśena vyākṛto buddho bhaviṣyatīti // katamehi caturhi // lakṣaṇānāṃ vyaktatāyai suvibhaktatatāyai gambhīratāyai akhaṇḍaśreṣṭhatāyai // buddhānāṃ bhagavatām aśīty anuvyaṃjanāni āsi // buddhānāṃ bhagavatāṃ tuṅganakhā tāmranakhā snigdhanakhā vṛttāṃgulī ca citrāṃgulī ca anupūrvacitrāṃgulī ca / nirgranthiśirā ca gūḍhaśirā ca gūḍhagulphā ghanasandhī ca aviṣamasamapādā ca / buddhā bhagavanto pratipūrṇavyaṃjanā ca samantaprabhā ca mṛdugātrā ca visadagātrā ca adīnagātrā ca / anusandhigātrā ca / susaṃhatagātrā ca / suvibhaktāṃgapratyaṃgā ca / nikhilāduṣṭaśarīrā ca / vyapagatatilakālakagātrā ca punar buddhā bhagavanto tūlamṛdupāṇayaś ca / gambhīrapāṇilekhā abhagnapāṇilekhā ca acchinnapāṇilekhā ca / anupūrvapāṇilekhā ca / bimboṣṭhā ca / nābhyāyatanavacanā ca / mṛdutanukaraktajihvā ca / gajagarjitastanitasvarā ca / sukharavaragirā mañjughoṣā ca buddhā bhagavanto / nāgavikrāntagāmī ca / ṛṣabhavikrāntagāmī ca / siṃhavikrāntagāmī ca / abhidakṣiṇagāmī

Like what you read? Consider supporting this website: