Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.16

arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā bodhisatvamātaraṃ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena // bodhisatve punar mātuḥ kukṣigate yāvanto suvarṇarājāno suvarṇādhipatayo evaṃ caturmahārajakāyikā devās trāyastriṃśā yāmā tuṣitā nirmāṇaratino paranirmitavasavartino brahmakāyikā devā te sarve niveśanaṃ upasaṃkramitvā divyāni candanacūrṇāni prakiritvā divyāni agurucūrṇāni prakiranti / divyāni tamālapatracūrṇāni divyāni muktakusumāni prakiritvā samāptāye ca naṃ arcanāye arcayitvā paripūrṇāye ca naṃ arcanāye arcayitvā pariśuddhāye ca naṃ arcanāye arcayitvā bodhisatvamātaraṃ triṣkṛtyo pradakṣiṇīkṛtvā yenakāmaṃ prakramensuḥ bodhisatvasyaiva tejena //
___bodhisatvo khalu punar matuḥ kukṣigato na cātinīcaṃ tiṣṭhati na cāti-uccaṃ tiṣṭhati na cāvakubjako na ottānako na vāmena pārśvena tiṣṭhati na utkuṭuko // atha khalu dakṣiṇe pārśve paryaṃkam ābhuñjitvā tiṣṭhati // bodhisatvo khalu punar mātuḥ kukṣigato na pittena na śleṣmeṇa na rudhireṇa anyena kenacid aśucinā upalipto'viśuddho tiṣṭhati // atha khalu ucchāditasnāpitaviśadagātro bodhisatvo mātuḥ kukṣismiṃ tiṣṭhati // bodhisatvo khalu punar mātuḥ kukṣigato mātaraṃ paśyati bodhisatvamātāpi taṃ kukṣigataṃ bodhisatvaṃ paśyati vigraham iva jātarūpasya dṛṣṭvā ca bhoti āttamanā [kukṣiṃ obhāsentaṃ vigraham iva jātarūpasya ] /
yatha vaiḍūryasya maṇi sphāṭikasamudge kaṭi-utsaṃgasmiṃ /
nihito syā evam eva bodhisatvaṃ paśyati mātā /
kukṣiṃ obhāsentaṃ vigrahaṃ iva jātarūpasya //

Like what you read? Consider supporting this website: