Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.2

ca kulaśreṣṭhaṃ ca kulaṃ kulapravaraṃ ca kulavaśiprāptaṃ {Senart: -ptāptaṃ} ca maheśākhyaṃ ca mahāparivāraṃ ca aśramaparivāraṃ ca anuraktaparivāraṃ ca abhedyaparivāraṃ ca mātṛjñaṃ ca pitṛjñaṃ ca śrāmaṇyaṃ ca brāhmaṇyaṃ ca kulajyeṣṭhāpacāyakaṃ ca prabhūtadhanadhānyañ ca prabhūtakośakoṣṭhāgāraṃ ca prabhūtahastyaśvājaiḍakaṃ ca prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca apradharṣyaṃ ca taṃ kulaṃ bhavati parehi pratyarthikehi pratyamitrehi / yasmiṃ kule bodhisatvā jāyanti taṃ kulaṃ imehi ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // ye te satvā kulasampannā bhavanti evaṃrūpā satvā mahākaruṇāṃ pratilabhanti / bodhisatvo mahāsaṃvidhānaṃ karoti cyavanakālasmiṃ tuṣitabhavanāto / devasahasriyo cāturmahārājikānupādāya sarve kāmāvacarā tuṣitabhavane saṃnipatita bodhisatvasya cyavanakāle // bimbisāraprabhṛtikā uktā / tvaṃ rājagṛhe upapadyahi / tvayi vinīte mahājanakāyo vinayamārgaṃ gamiṣyatīti / evaṃ sahasodgato abhayo sārthavāho tathānye pi gṛhapatimahāśālāḥ brāhmaṇamahāśālāḥ // udayano vatsarājā vucyati / kauśāmbyāṃ upapadyāhi / tvayi vinīte mahājanakāyo vinayamārgaṃ gamiṣyati / ghoṣilo gṛhapatiḥ tathānye pi kṣatriyamahāśālāḥ gṛhapatimahāśālāḥ / etāye vidhīye devaputrasahasrāṇi yena bhagavato saṃsāre sansarantasya sahacaritaṃ jambūdvīpe ṣoḍaśahi mahājanapadehi upapadyanti kṣatriyamahāśālakulehi brāhmaṇamahāśālakulehi gṛhapatimahāśālakulehi / niḥsaṃdigdhaṃ tuphehi vinītehi mahājanakāyo vinayamārgaṃ gamiṣyatīti // bodhisatvo avaloketi kahiṃ upapadyāmi / ayaṃ rājā śuddhodano mama yogyo pitā // mātaraṃ gaveṣati prāsādikā ca bhaveya kulīnā ca śucigātrā ca mandarāgā ca alpāyuṣkā ca yasyā sasaptarātrā daśa māsā āyuṣpramāṇato avaśiṣṭā bhavensuḥ //

Like what you read? Consider supporting this website: