Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.362

rājño mahānasaṃ ti // āha // ahaṃ gurviṇī dve me potakā kukṣismiṃ anyaṃ tāva āṇāpehi yaṃ velaṃ prasūtā bhaviṣyāmi tataḥ gamiṣyāmi // te dāni ekasyārthe trivargaṃ cariṣyāmaḥ // yuṣmākaṃ evaṃ ciratarakena vāro bhaviṣyati imehi duvehi potakehi jātehi // tena āṇāpakena mṛgena etaṃ kāryaṃ yūthapatisya ārocitaṃ // yūthapati āha // anyaṃ mṛgaṃ āṇāpehi yo etasyā mṛgīye antareṇa // eṣā mṛgī prasūtā samānā paścād gamiṣyati // tena āṇāpakena mṛgena tāṃ mṛgīm atikramitvā yo tasyā mṛgīye antareṇa so āṇatto gaccha rājño mahānasan ti // so pi āha // na mama adya osaro amukāye mṛgīye adya osaro evaṃ tāvad antaraṃ jīviṣyaṃ // evaṃ aparāpare pi vucyanti na ca anosarā gacchanti / sarve jalpanti // amukāye mṛgīye osaro gacchatū ti // mṛgī vucyati // bhadre na kocid icchati anosareṇa gantuṃ / tava osaro tvaṃ eva gacchāhi rājño mahānasaṃ // dāni mṛgī yāṃ velāṃ na mucyati teṣāṃ potakānāṃ premnena mama saṃnipātena ete pi ghātayiṣyantīti taṃ dvitīyaṃ mṛgayūthaṃ gatā // gacchiya tasya yūthapatisya praṇipatitā // so nāṃ yūthapatiḥ pṛcchati // kiṃ etaṃ bhadre kim āṇāpesi kiṃ kāryaṃ // āha // adya tato yūthāto mama vāro rājño mahānasaṃ gamanāye mama ca duve potakā kukṣismiṃ tato me so viśākho yūthapati vijñapto // mama adya osaro ime ca duve potakā kukṣismiṃ / anyāṃ preṣehi yaṃ velaṃ prasūtā bhaviṣyaṃ tato gamiṣyāmi // tena ca yūthapatinā ye anye āṇāpiyanti te pi na icchanti gantuṃ nāsmākam osaro amukāye mṛgīye osaro gacchantū ti // ahaṃ tehi na mucyāmi osarāto vucyāmi gacchāhi tava osaro ti tad icchāmi mṛgarājena ato anyaṃ mṛgaṃ visarjamānaṃ yaṃ velaṃ ahaṃ prasūtā bhaviṣyāmi

Like what you read? Consider supporting this website: