Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.352

kṛtvā nagaraṃ māpetha tato anujānāmi // te kumārā ṛṣisya āhansuḥ // yathā ṛṣisya abhiprāyo tathā kariṣyāmaḥ // imam āśramaṃ rājakulaṃ kṛtvā nagaraṃ māpeṣyāmaḥ // ṛṣiṇā taṃ vastuṃ teṣāṃ kumārāṇāṃ karakaṃ gṛhya udakena dinnaṃ // kumārehi pi taṃ ṛṣisya āśramaṃ rājakulaṃ kṛtvā nagaraṃ māpitaṃ // kapilena ṛṣiṇā vastuṃ dinnaṃ ti kapilavastusamākhyā udapāsi // evaṃ kapilavastumahānagaraṃ ṛddho ca sphīto ca kṣemo ca subhikṣo ca ākīrṇajanamanuṣyo ca bahujanamanuṣyo sukhitajanamanuṣyo vistīrṇajanaparivāro ca saṃvṛtto diśi vidiśi viśruto ca saṃvṛtto utsavasamājabahulo vaṇijapriyo vyavahārasampanno //
___teṣāṃ dāni paṃcānāṃ kumārāṇāṃ opurasya nipurasya karaṇḍakasya ulkāmukhasya hastikaśīrṣasya ca opuro kumāro jyeṣṭho // so kapilavastusmiṃ rājye ca abhiṣikto // opurasya rājño putro nipuro nipurasya rājño putro karakaṇḍo karakaṇḍakasya rājño putro ulkāmukho ulkāmukhasya putro hastikaśīrṣo hastikaśīrṣasya putro siṃhahanuḥ // siṃhahanusya rājño catvāri putrāḥ śuddhodano dhautodano śuklodano amṛtodano amitā ca nāma dārikā //
___tahiṃ dāni aparasya śākiyasya mahattarasya dhītā prāsādikā darśanīyā akṣudrāvakāśā paramapuṣkaratayā samanvāgatā tasyā dārikāye kuṣṭhavyādhi utpannaḥ // dāni tena kuṣṭhavyādhinā grastā // vaidyā ghaṭanti sarvakriyā kriyanti na ca vārttībhavati ālepanapratyālepanāni vamanavirecanāni ca kriyanti na ca kuṣṭhavyādhi praśāmyati // sarvaṃ śarīram ekavraṇaṃ // sarvasya janasya tāṃ dṛṣṭvā ghṛṇā utpadyati // dāni bhrātṛhi yānake ārūpiya anuhimavantaṃ nītā // tatra utsaṃgaparvate guhāṃ khanāpayitvā dārikā praveśitā prabhūtaṃ ca khādyabhojyaṃ udakaṃ ca upastaraṇaprāvaraṇaṃ

Like what you read? Consider supporting this website: