Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.341

satvās taṃ bhūmiparpaṭakaṃ āhāraṃ āharantā tadvarṇā tadbhakṣās tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // ye sānaṃ bahuṃ āhāraṃ āhārensu abhūnsu durvarṇā ye alpaṃ āhāraṃ āhārensu te abhūnsu varṇavanto // ye suvarṇavanto te durvarṇāṃ satvāṃ avajānensuḥ // vayam asma varṇavantā ime bhavanti satvā durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ viharatāṃ bhūmiparpaṭakam antarahāye vanalatā prādurbhūtā // sayyathāpi nāma kalambukā evaṃ varṇapratibhāsāpi varṇasampannāpi gandhasampannāpi rasasampannāpi tadyathāpi nāma kṣudraṃ madhum aneḷakaṃ evam āsvādā // atha khalu bhikṣavo te satvā bhūmiparpaṭake antarhite anustanayensu // aho vadi aho vadīti // tadyathāpi nāma bhikṣava etarahiṃ satvā kenacid evaṃ duḥkhadharmeṇa spṛṣṭā anustanayensu aho vadi aho vadīti tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ ca na vibhāvayensuḥ // evam eva bhikṣavas te satvās tasmiṃ bhūmiparpaṭake antarhite anustanayensuḥ // aho vadi aho vadīti //
___atha khalu bhikṣavas te satvās tasmiṃ bhūmiparpaṭake antarahite vanalatāṃ āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensu // ye sānaṃ bahuṃ āhāraṃ āhārensuḥ te abhūnsuḥ durvarṇā ye alpāhāraṃ āhārensu abhūnsu varṇavanto // te tāṃ durvarṇāṃ satvā avajānensu // vayam asma varṇavanto ime bhavanti satvā durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ vanalatā antarahāye // śāli

Like what you read? Consider supporting this website: