Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.335

bhindanto tāṃ bhikṣūṃ āmantrayasi // ahaṃ bhikṣavo paryaṅkaṃ bhindāmi sarveṣām imeṣāṃ saptānāṃ bhikṣusahasrāṇāṃ etehi eva āsanehi niṣaṇṇānām anupādāyāśravebhyaś cittāni vimuktāni sthāpayitvā jyotipālasya bhikṣusya // so pi mahyaṃ vyākṛto ca anuttarāye samyaksaṃbodhaye // syāt khalu punar ānanda evam asyāsyāt* anyo so tena kālena tena samayena jyotipālo nāma bhikṣuḥ abhūṣi // naitad evaṃ draṣṭavyaṃ // ahaṃ so tena kālena tena samayena jyotipālo nāma bhikṣu abhūṣi // idam avocad bhagavān āttamanā āyuṣmān ānando tāni sapta ca bhikṣusahasrāṇi bhagavato bhāṣitam abhinandensuḥ //

_____iti srīmahāvastu-avadāne jyotipālasūtraṃ samāptaṃ //

jyotipālena bhikṣuṇā bhagavato kāśyapasya saśrāvakasaṃghasya yvāgūpānaṃ kṛtvā śatasahasreṇa keśaraṃ krīṇitvā bhagavantaṃ kāśyapaṃ saśrāvakasaṃghaṃ abhyokiresi suvarṇapīṭhakaṃ ca duṣyayogaṃ bhagavato kāśyapasya adāsi // evaṃ ca anupraṇidhesi // yathāyaṃ bhagavāṃ kāśyapo samyaksaṃbuddho dvātrimśatīhi mahāpuruṣalakṣaṇehi samanvāgato aśītihi anuvyaṃjanehi upaśobhitaśarīro aṣṭadaśehi āveṇikehi buddhadharmehi samanvāgato daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi viśārado aho pun ahaṃ pi anāgatam adhvānaṃ bhaveyaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasaṃpanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca yathāyaṃ bhagavāṃ kāśyapo etarahi // evaṃ ca triparivartaṃ dvādaśākāraṃ anuttaraṃ dharmacakraṃ pravarteyaṃ yathāpi bhagavān kāśyapo etarahiṃ // evaṃ ca śrāvakasaṃghaṃ parihareyaṃ yathāyaṃ bhagavāṃ kāśyapo etarahi // evaṃ ca me te devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ manyensuḥ yathāpi bhagavato kāśyapasya etarahi // evaṃ tīrṇo tārayeyaṃ mukto mocayeyaṃ āśvāsto āśvāsayeyaṃ parinirvṛto

Like what you read? Consider supporting this website: