Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.318

bhagavantam etat avocat* // ihāhaṃ bhagavantaṃ addaśāmi sāyāhnasamaye pratisaṃlayanād vyūtthāya vihārān niṣkramya ūrdhvaṃ ca ulloketvā adho ca avaloketvā diśābhāgāṃ ca abhiviloketvā samaṃ ca bhūmibhāgaṃ samavekṣitvā smitaṃ ca prāduṣkurvantaṃ dīrghaṃ caṃkramaṃ caṃkramantaṃ // na ca punas tathāgatā arhantaḥ samyaksambuddhā ahetu apratyayaṃ smitaṃ prāduṣkaronti // ko bhagavan* hetuḥ pratyayaḥ smitasya prāduṣkaraṇāya // evam ukte bhagavān āyuṣmantam ānandam etad uvāca // paśyasi tvaṃ ca ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavan* // etasmiṃ ānanda pṛthivīpradeśe bhagavato kāśyapasya āgamavastuṃ abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavan* // etasminn ānanda pṛthivīpradeśe bhagavato kāśyapasya kuṭīvastu abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etad bhagavaṃ // etasminn ānanda pṛthivīpradeśe bhagavato kāśyapasya caṃkramaṣaṣṭiḥ abhūṣi // paśyasi tvam ānanda etaṃ pṛthivīpradeśaṃ // evaṃ hy etaṃ bhagavaṃ // etasminn ānanda pṛthivīpradeśe trayāṇāṃ tathāgatānām arhatāṃ samyaksambuddhānāṃ niṣadyā abhūṣi bhagavato krakucchandasya bhagavato ca kanakamunisya bhagavato ca kāsyapasya // atha khalv āyuṣmān ānando aścāryādbhutasaṃvignaromahṛṣṭajāto śīghraṃ śīghraṃ tvaramāṇarūpo yena so pṛthivīpradeśo tenopasaṃkramitvā tasmiṃ pṛthivīpradeśe caturguṇasaṃghāṭiṃ prajñapetvā yena bhagavāṃ tenāñjaliṃ praṇāmetvā bhagavantam etad avocat* // iha bhagavāṃ niṣīdatu prajñapta eva āsane // ayaṃ pṛthivīpradeśo caturhi tathāgatehi arhantehi samyaksambuddhehi paribhukto bhaviṣyati bhagavatā krakucchandena bhagavatā ca kanakamuninā bhagavatā ca kāśyapena bhagavatā caitarhi // niṣīdatu khalu bhagavāṃ prajñapta eva āsane // āyuṣmāṃ pi ānando bhagavataḥ pādau

Like what you read? Consider supporting this website: