Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.311

___mālinī vārāṇasīto dūtena niṣkāsyati pituḥ sakāśaṃ // dāni dūtehi niṣkāsītā pituḥ allīpitā // iyaṃ mahārāja mālinī // rājñā aśrukaṇṭhena rudanmukhena mahato janakāyasya mālinī brāhmaṇānāṃ dattā parityaktā pitare // dāni mālinī yatra kāle pitari parityaktā brāhmaṇānām ājñākṛtā // tataḥ mālinī prāṃjalīkṛtā brāhmaṇapariṣāye praṇipatitvā // icchāmi ekāṃ prajñaptiṃ brāhmaṇapariṣā yadi pramāṇan ti // te āhansu // jalpa te vijñapti // āha // ahaṃ pitari brāhmaṇānāṃ parityaktā yuṣmākaṃ ahaṃ vaśagatā // brāhmaṇapariṣāye evam eva niścayo mālinī māretavyā // tad icchāmi brāhmaṇapariṣāyam eva sakāśāto saptāhaṃ jīvituṃ dānaṃ dāsyāmi puṇyaṃ ca kariṣyāmi // ahaṃ ca brāhmaṇānāṃ kṛtopasthānā mayāpi brāhmaṇā upasthāpitā pitur vacanena // tato me saptāhasyātyayena māretha yaṃ vo kṣamati taṃ karotha // teṣāṃ brāhmaṇānāṃ mahattarakānām utpannaṃ // evam etaṃ yathā mālinī jalpati cirakālam etāye brāhmaṇā upasthāpitā pitur vacanena bhojāpitāḥ / paścā etāye pāpakaṃ cittam utpannaṃ yaṃ brāhmaṇāṃ mellitvā śramaṇānām abhiprasannā // tato nārhati bhūyo śramaṇānāṃ dānaṃ dātuṃ utsṛṣṭā na teṣāṃ brāhmaṇānām eva eṣā saptarātraṃ dānaṃ dāsyati / tad dīyatu etāya vijñaptiḥ mucyatu saptarātraṃ saptāhasyātyayena haniṣyati // yaṃ kāraṇaṃ brāhmaṇapariṣāye eṣa niścaya utpannas taṃ mālinīye jīvamānāya kāryaṃ // tasyā tehi brāhmaṇehi dattā vijñaptiḥ // saptarātram utsṛṣṭā mahato janakāyasya brāhmaṇānāṃ sakāśāto apramādā bhaveyā saptarātraṃ pi na vilupe tti // dāni osṛṣṭā samānāpi nūnaṃ sārdhaṃ mahatā janakāyena parivṛtā punaḥ rājakulaṃ praviṣṭā pitaraṃ vijñāpeti // icchāmi imāni sapta divasāni dānaṃ ca dātuṃ puṇyaṃ

Like what you read? Consider supporting this website: