Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.286

ye āryadharmeṇa stuvanti buddhaṃ
upasthitā paricariyāye santo /
bahuśrutā tīrṇakāṃkṣā vimuktā
arhantamadhye rakṣito svastyayanaṃ tad āhuḥ //
annaṃ pānaṃ kāśikacandanaṃ ca
gandhaṃ ca mālyaṃ ca dadanti kāle /
prasannacittā śramaṇabrahmehi
grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
paiśunyaṃ mṛṣāvāda pareṣu dāraṃ
prāṇātipātaṃ ca tathaiva madyaṃ /
etaṃ prahāya svargatiṃ gamiṣyatha
grāmasya madhye rakṣito svastyayanaṃ tad āhuḥ //
syāt khalu punar vo vāsiṣṭhāho evam asyāsyād anyo sa tena kālena tena samayena rakṣito nāma ṛṣi abhūṣi / na khalv eva draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so vāsiṣṭhā tena kālena tena smayena rakṣito nāma ṛṣi abhūṣi // anyo so tena kālena tena samayena kampille nagare brahmadatto nāma rājā abhūṣi // na khalv etad eva draṣṭavyaṃ // eṣo rājā śreṇiko bimbisāro tadā kampille nagare brahmadatto nāma rājā abhūṣi // tadāpi maye ṛṣibhūtena kampille sīmām ākramantenaiva sarve amanuṣyakā palānāḥ // etarahiṃ pi maye vaiśālīye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ //
___api ca na etarahiṃ yeva maye sīmām ākramantenaiva sarve amanuṣyakā palānāḥ / anyadāpi maye sīmām ākramantenaiva amanuṣyakā palānāḥ //
___bhūtapūrvaṃ vāsiṣṭhāho atītam adhvānaṃ nagare vārāṇasī kāśijanapade rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo mahābalo mahākośo mahāvāhano susaṃgṛhītaparijano

Like what you read? Consider supporting this website: