Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.261

haritālaṃkārā haritoṣṇīṣā haritacchatrā haritakhaḍgā haritamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
haritāśvā harita rathā haritā raśmipratodayaṣṭī ca /
haritā ca paṃca kakudā haritā vastrā alaṃkārāḥ //
santy atra lecchavayo vyāyuktāśvā vyāyuktarathā vyāyuktaraśmipratodayaṣṭī vyāyuktavastrā vyāyuktālaṃkārā vyāyukta-uṣṇīṣā vyāyuktacchatrā vyāyuktakhaḍgā vyāyuktamaṇipādukavālavyaṃjanāḥ // tatredam ucyate //
vyāyuktā aśvarathā vyāyukta raśmipratodayaṣṭī ca /
vyāyukta paṃca kakudā vyāyukta vastra-alaṃkārāḥ //
santy atra lecchavayo suvarṇacchatrehi kuṃjarehi nānālaṃkārabhūṣitehi // santy atra lecchavayo suvarṇaśivikāhi sarvaratanabhuṣitāhi // santy atra lecchavayo suvarṇamayehi rathehi savaijayantehi sanandighoṣehi sakhurapravāśīhi ucchrītacchatradhvajapatākehi // evaṃrūpeṇa anubhāvena evaṃrūpāye vidhiye evaṃrūpeṇa samudayena evaṃrūpāye rāja-ṛddhīye evaṃrūpāye samṛddhīye evaṃrūpāye saṃvṛttāye edṛśāye vibhūṣāye vaiśālakā lecchavayo dvecaturaśītihi yānasahasrehi gośṛṅgī ca āmrapālikā ca tad yathā so pi mahājanakāyo bhagavantaṃ pratyudgatā yāvad gaṅgāyā tīrthaṃ //
___bhagavāṃ gaṃgāye pārime kūle rājño śreṇiyasya bimbisārasya māgadhakānāṃ brāhmaṇakānāṃ dharmayā kathayā saṃdarśayitvā samuttejayitvā saṃpraharṣayitvā māgadhakānāṃ brāhmaṇakānāṃ catūraśīti sahasrāṇi dharmābhisamaye pratiṣṭhāpetvā yena vaiśālakā lecchavayo

Like what you read? Consider supporting this website: