Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.259

rājā śreṇiyo bimbisāro bhagavato anuyānaṃ karoti rājagṛhāto vaiśālim āgacchantasyeti // śrutvā ca punaḥ yāva ca vaiśālī yāva ca gaṅgātīrthaṃ vaiśālakānāṃ lecchavīnāṃ vijitam atrāntare mārgaṃ pratijāgraṃsu aṣṭapadasamam aviṣamaṃ pāṇitalajātaṃ siktasaṃmṛṣṭaṃ muktapuṣpāvakīrṇaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ // deśadeśehi ca naṭanartana-ṛllamallapāṇisvaryā sthāpayensu / ardhayojanikena ca antareṇa maṇḍapasaṃvidhānaṃ ca kārayensu śayyāsanasaṃvidhānaṃ ca pānīyasaṃvidhānaṃ ca bhaktasaṃvidhānaṃ ca bhagavataḥ saśrāvakasaṃghasya // abhyantaravaiśālīto caturaśīti rathasahasrāṇi yojāpayitvā dvecaturaśīti rathasahasrāṇi yojāpayitvā savaijayantikāni sanandighoṣāṇi sapuṣpamālāni sacchatradhvajapatākāni prabhūtaṃ ca gandhamālyam ādāya svakasvakāni bhadrāṇi yānāny abhiruhitvā mahatā rājānubhāvena mahatā rāja-ṛddhīye mahato janakāyasya hakkārahikkārabherīmṛdaṃgamarupaṇavaśaṃkhasanninādena vaiśalīto nagarāto niryātā bhagavantaṃ pratyudgacchensu yāvad gaṅgātīrthaṃ bhagavataḥ pūjārthaṃ // teṣāṃ pi taṃ evaṃ saṃvidhānarūpaṃ abhūṣi // santy atra lecchavayaḥ nīlāśvā nīlarathā nīlaraśmipratodā nīlayaṣṭī nīlavastrā nīlālaṃkārā nīla-uṣṇīṣā nīlacchatrā nīlakhaḍgamaṇipādukavālavyaṃjanāḥ // tatra idam iti ucyate //
nīlāśvā nīlarathā nīlā raśmipratoda-m-uṣṇīṣā /
nīlā ca paṃca kakudā nīlā vastrā alaṃkārā //
santy atra lecchavayaḥ pītāśvāḥ pītarathā pītaraśmipratodayaṣṭī pītavastrāḥ pītālaṃkārā pītoṣṇīṣā pītacchatrā pītakhaḍgamaṇipādukā // tatredam ucyate //

Like what you read? Consider supporting this website: