Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.248

tasmād vivarjayitvā nīvaraṇā paṃca cetasāvaraṇā /
śrotavyaṃ buddhavacanaṃ dullabhasaṃjñām upajanetvā //
kṛcchro manuṣyalābho vivarjanā ca asārarūpavanāt* /
buddhāna ca utpādo śraddhā ca bhaveya ca nirvṛtiḥ //

_____iti śrīmahāvastu-avadāne dīpaṃkaravastu samāptaṃ

ito mahāmaudgalyāyana bhadrakalpāto aparimite aprameye asaṃkhyeye kalpe dīpaṃkarāto anantaraṃ maṅgalo nāma tathāgato'rhaṃ samyaksambuddho udapāsi // maṅgalasya mahāmaudgalyāyana samyaksaṃbuddhasya varṣakoṭīśatasahasraṃ manuṣyāṇām āyuḥpramāṇam abhūṣi // maṅgalasya mahāmaudgalyāyana samyaksaṃbuddhasya trayaḥ śrāvakasannipātā abhūnsuḥ // prathame śrāvaksannipāte koṭīśatasahasram abhūṣi sarveṣām arhatāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānām anuprāptasvakārthānāṃ / dvitīyo śrāvakasannipāto navati koṭīyo abhūnsuḥ sarveṣāṃ arhatāṃ kṣīṇāśravāṇāṃ uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ / tṛtīyo śrāvakasannipāto aśīti koṭīyo abhunsu sarveṣām arhatāṃ kṣīṇāśravāṇām uṣitavratānāṃ samyagājñāsuvimuktacittānāṃ parikṣīṇabhavasaṃyojanānāṃ anuprāptasvakārthānāṃ // maṅgalasya khalu punar mahāmaudgalyāyana samyaksambuddhasya sudevo ca dharmadevo ca nāma śrāvakayugo abhūṣi agrayugo ca bhadrayugo ca / eko agro prajñāye aparo agro ṛddhīye // maṅgalasya khalu punar mahāmaudgalyāyana samyaksaṃbuddhasya śīvālī ca nāma bhikṣuṇī aśokā ca agraśrāvikā abhūnsuḥ / ekā agrā prajñāye aparā ṛddhīye // maṅgalasya khalu mahāmaudgalyāyana samyaksaṃbuddhasya pālito nāma

Like what you read? Consider supporting this website: