Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.229

anekāni jātīsahasrāṇi anekāny api jātīśatasahasrāṇi saṃvartakalpāṃ vivartakalpāṃ saṃvartavivartakalpāṃ anekāṃ pi saṃvartāṃ anekāṃ pi vivartāṃ anekā pi saṃvartavivartāni kalpāni // amutrāhaṃ āsiṃ evaṃnāmo evaṃgotro evaṃjātyo evamāhāro evamāyuḥparyanto evaṃsukhaduḥkhapratisaṃvedī iti sākāraṃ soddeśaṃ anekavidhaṃ pūrvanivāsaṃ samanusmarati // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena sthitena aniṃjyaprāptena rātrīye paścime yāme nandīmukhāyāṃ rajanyāṃ aruṇopaghāṭakālasamaye yat kiṃcit puruṣanāgena puruṣasiṃhena puruṣarṣabheṇa puruṣapadumena puruṣapuṇḍarīkeṇa puruṣadhaureyeṇa puruṣeṇa satpuruṣeṇa puruṣājāneyena anuttareṇa puruṣadamyasārathinā gatimena smṛtimena dhṛtimena matimena sarvaśo sarvatratāye jñātavyaṃ prāptavyaṃ boddhavyaṃ abhisaṃboddhavyaṃ sarvantam ekacittakṣaṇasamāyuktayā prajñayā anuttarāṃ samyaksaṃbodhim abhisaṃbuddho // iyaṃ ca mahāpṛthivī ṣaḍvikāraṃ kampe saṃprakampe bhūmyā ca devā ghoṣam udīrayensuḥ śabdaṃ nabhe śrāvayensu // eṣa māriṣa bhagavāṃ dīpaṃkaro anuttarāṃ samyaksaṃbodhim abhisaṃbuddho bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā trāyastriṃśā yāmā tuṣitā nirmāṇaratayaḥ paranirmitavaśavartina iti tat kṣaṇaṃ tan muhūrtaṃ yāvad brahmakāyaṃ ghoṣam abhyudgacchet* // eṣa māriṣa bhagavāṃ dīpaṃkaro samyaksaṃbuddho bhaviṣyati taṃ bhaviṣyati bahujanhitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // aprameyasya udārasya mahato'vabhāsasya loke prādurbhāvo abhūṣi // yāvatā loke lokāntarikā andhakārā andhakārārpitā tamisrā tamasārpitā aghā

Like what you read? Consider supporting this website: