Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.128

evam ukte āyuṣmān mahākāśyapa āyuṣmantaṃ mahākātyāyanam uvāca // ye ime bho jinaputra bodhisatvā avaivartikāḥ te prathamāyāṃ bhūmau upādāya kevarūpeṇa kāyakarmeṇa samanvāgatā bhavanti kevarūpeṇa vācākarmeṇa samanvāgatā bhavanti kevarūpeṇa manakarmeṇa samanvāgatā bhavanti kevarūpeṇa sattvena samanvāgātā bhavanti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // ye ime bho dhutadharmadhara bodhisatvā avaivartikās teṣāṃ prathamāṃ bhūmim upādāya imāni karmāṇi bhavanti // praṇātipātavairamaṇaṃ prāṇātipātavairamaṇasya va varṇaṃ bhāṣanti tadadhyāśayān bhūmiṣu satvān praśaṃsanti ye na paraṃ ca kiṃcit pāpamitrasaṃyogena prāṇāṃ jīvitād vyaparopayanti // paraṃ saptahi bhūmīhi tehi vikrośamānehi satvehi karuṇāṃ pratilabhitvā śīlaṃ samādiyitvā rājyaṃ parityajya yad tad aiśvaryaṃ tyaktvā agārebhyo'nagāriyaṃ pravrajitvā prāṇātipātavairamaṇasya bahulaṃ dharmaṃ deśayanti //
___bhūtapūrvaṃ ca bho dhutadharmadhara saptamāyāṃ bhūmau vartamāno ayaṃ paramapuruṣo rājā kuśo nāma babhūva // tasya devī apratimā nāma abhūṣī iyaṃ yaśodharā rāhulaśirisya mātā // yo cāyaṃ etarahi kalipuruṣo devadattaḥ so tadā jaṭharo nāma pradeśarājā babhūva // tāṃ śrutvā devīm apratiṃāṃ kāmarāgo mānasaṃ paryādinnavāṃ // so rājñaḥ kuśasya dūtam apreṣaye //
dehi apratimāṃ devīṃ mama bhāryā bhaviṣyatīti /
atha na dāsi yuddhaṃ te sajjaṃ sajjaya vāhanaṃ //
yat te vyavasitaṃ rāja tad anupreṣayasva me /

Like what you read? Consider supporting this website: