Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.96

evam ukte āyuṣmān mahākāśyapaḥ āyuṣmantaṃ mahākātyāyanam uvāca // ye punar bho jinaputra bodhisatvāḥ tṛtīyāyāṃ bhūmau vartante kathaṃ caturthāyāṃ bhūmau vivartanti iti // evam ukte āyuṣmān mahākātyāyana āyuṣmantaṃ mahākāśyapam uvāca // caturdaśabhir bho dhutadharmadhara ākārair bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāḥ caturthāyāṃ bhūmau vivartante // katamehi caturdaśehi // akṣavaṃkadyūtakrīḍānuyogam anuyuktāś ca bhavanti / atyabhīkṣṇaṃ vivekaṃ sevanti / rājyaṃ ca kārāpayamāṇā lobhenābhibhūtā atrāntaravijitavāsināṃ sarvasvahāriṇo bhavanti / aparādhaṃ ca ananuyujyā vadham ākṣepayanti / badhyāṃś ca na saṃgopāyanti / puruṣāṃś ca vadhrayanti / vipratipannāś ca bhavanti / na ca bhogayātrāyāṃ saṃvibhajanti vidyamāneṣu vibhaveṣu / pravrajitvā ca samyaksaṃbuddhānāṃ bhāṣatāṃ bāhuśrutyaṃ na paryāpnuvanti / purā praṇidhitvā ca bāhuśrutyaṃ na deśayanti / āmiṣapratibaddhāṃś ca sevanti na dharmapratibaddhā / na cābhīkṣṇaṃ buddhavarṇaṃ bhāṣanti / samyaksaṃbuddhāṃś ca lokasamatāye deśenti / na ca samyaksaṃbuddhāṃ lokottarā iti bodhayanti // imehi bho dhutadharmadhara caturdaśabhir ākāraiḥ bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāś caturthāyāṃ bhūmau vivartanti // ye hi kecid bho dhatudharmadhara bodhisatvāḥ tṛtīyāyāṃ bhūmau vartamānāḥ caturthāyāṃ bhūmau vivartensuḥ vivartanti vivartiṣyanti sarve te imehi caturdaśehir ākārair nāto bhūya iti //

Like what you read? Consider supporting this website: