Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.49

śāstā devānāṃ ca manuṣyāṇāṃ ca // tena khalu punaḥ samayena bodhisatvo rājā abhūṣi cakravartī cāturdvīpo vijitāvī saptaratnasamanvāgato dhārmiko dharmarājā daśakuśalakarmapathasamādāyavartī // imāni sapta ratnāni abhunsuḥ tadyathā idaṃ cakraratnaṃ hastiratnam aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnam eva saptamaṃ pūrṇaṃ cāsya putrasahasraṃ abhūṣi śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānāṃ // so imāni catvāri dvīpāni sayyathidaṃ jambudvīpaṃ pūrvavidehaṃ aparagodānīyaṃ uttarakuruṃ sāgaragiriparyantām akhilām akaṇṭhakām adaṇḍenāśastreṇānutpīḍenādaṇḍena dharmeṇemāṃ pṛthivīm abhijitvā adhyāvasati // atha khalu mahāmaudgalyāyana rājā cakravartī samitāvisya samyaksaṃbuddhasya saśrāvakasaṃghasya sarveṇa pratyupasthito abhūṣi cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkārehi saptaratnamayaṃ ca prāsādaṃ kārayesi suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāyāḥ caturaśītihi stambhasahasrehi ekamekam ca stambhaṃ ābaddhahiraṇyakoṭihi nirmito upārdhasya / caturaśīti kūṭāgārasahasrāṇi kārayesi citrāṇi darśanīyāni saptānāṃ ratnānāṃ tadyathā suvarṇasya rūpyasya muktāyā vaiḍūryasya sphāṭikasya musāragalvasya lohitikāye // tāvallakṣaṇaṃ ca mahāmaudgalyāyana prāsādaṃ kārayitvā rājā cakravartī samitāvisya
samyaksaṃbuddhasya niryātesi evaṃ ca praṇidhesi // aho punar aham anāgatam adhvānaṃ bhaveyaṃ

Like what you read? Consider supporting this website: