Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.45

abhyācikṣeyaṃ yāvat paramasaṃbodhiprāptaṃ // siyā ti punar mahāmaudgalyāyana evam asya syāt* / anyo'sau tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṣi // na etat evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ mahāmaudgalyāyana tena kālena tena samayena bhagavato sarvābhibhūsya abhiyo nāma śrāvako abhūṣi // siyā ti punaḥ mahāmaudgalyāyana evam asya syāt* / anye te tena kālena tena samayena vasumate mahānagare duve gandhikamahattarakā abhunsuḥ // na khalv etad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // yūyaṃ te śāriputra mahāmaudgalyāyana tena kālena tena samayena duve gandhikamahattarakā abhunsu // taṃ yuṣmākaṃ mūlapraṇidhiṃ // siyā ti punar mahāmaudgalyāyana evam asya syāt* / anyā tena kālena tena samayena uttiyasya śreṣṭhisya dhītā abhūṣi // . . . . . . . . . . // tenaiṣā tīrthikāṃganā praṇidhānena yatra yatra upapadyāmi tatra tatra abhūtaṃ abhyākhyānaṃ deti yāvat paramasaṃbodhiprāptasya // siyā ti khalu punar mahāmaudglyāyana evam asya syāt* / anyo so tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṣṭhi abhūṣi // na khalv etad evaṃ draṣṭavyaṃ // eṣo'sau mahāmaudgalyāyana śuddhāvāsakāyiko devaputro tena kālena tena samayena vasumate mahānagare uttiyo nāma śreṣṭhi abhūṣi // eteṣāṃ kalpānāṃ śatasahasraṃ smarati dharmaṃ samanusmarati //

_____iti śrīmahāvastu-avadāne abhiyavastuṃ sānugītaṃ samāptaṃ


Like what you read? Consider supporting this website: