Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.26

paścimāto kuḍḍāto arciyo purastime kuḍḍe pratihanyanti dakṣiṇāto kuḍḍāto arciyo uttare kuḍḍe pratihanyanti uttarāto kuḍḍāto arciyo dakṣiṇe kuḍḍe pratihanyanti / bhūmiye utpattitā arciyo tale pratihanyanti talā nipatitāyo arciyo bhūmiye pratihanyanti sarvo'rcīhi so narako pratibaddho // tatra te nairayikā bahūni prāṇasahasrāṇi yathā kāṣṭhāni evaṃ vicitraṃ pacyanti // te tathābhūtā duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti na caivaṃ tāvat kālaṃ karonti yāvat sānaṃ na tatpāpakaṃ karma vyantīkṛtaṃ bhavati // evan taṃ pūrve manuṣyabhūtehi abhisaṃskṛtaṃ abhisamādiyitvā niyataṃ vedanīyaṃ // evaṃ khalu puna ādhipateyamātram etan tatropapatteḥ / tatropapannā anyeṣāṃ pi pāpakānām akuśalānāṃ karmāṇāṃ vipākaṃ pratyanubhavanti // kasya karmasya vipākena tatra satvā upapadyanti // ye iha mātṛghātakā bhavanti pitṛghātakā arhantaghātakā tathāgatasya duṣṭacittā rudhirotpādakā sarveṣām api īdṛśānām akuśalānāṃ karmapathānāṃ vipākena tatra satvā upapadyanti // evaṃ khalu punar vividhānāṃ pāpakānām akuśalānāṃ karmāṇāṃ vipākena tatra satvā upapadyanti // tenaiṣa avīci iti vuccati // tatra te nairayikā avīciṃ kaṭukāṃ tīvrāṃ kharāṃ vedanā vedayanti no yathānyeṣu narakeṣu narakapālā bhītā karmāṇi kārāpenti śītako vāto upavāyati yathā anyatra na evaṃ tatra // atra khalu avīciṃ mahānarake duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti tena eṣo avīcī nāma mahānarako //

Like what you read? Consider supporting this website: