Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.6

sajyotibhūte agnismiṃ saṃprakṣiptānāṃ mahārāvaṃ ravantānāṃ ca śabdo cakravāḍamahācakravāḍehi parvatehi pratihanyate yehi caturhi mahādvīpehi jambudvīpapūrvavideha-aparagodānīya-uttarakuruṣu manuṣyāṇāṃ śrotābhāsam āgacchati // adrākṣīt tapane anekā satvasahasriyo ekāntakaduḥkhavedanā vedayantāṃ pārṣṇi upādāya yāvad adhikṛkāṭikā ayokuṭṭanehi kuṭṭīyantā aparāṇi ca duḥkhasahasrāṇi samanubhavantā na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt* // tasmiṃ mahānarake ādiptasaṃprajvalite sajyotibhūte anekāyo satvasahasriyo upapannā duḥkhā vedanāṃ vedentā // tasmiṃ mahānarake samantāyojanaśatike pūrvāya bhittīya arcisahasrāṇi utpattitvā paścimāye bhittīye pratyahanyanti / paścimāye bhittīye arcisahasrāṇi utpattitvā pūrvāye bhittīye pratyahanyanti / dakṣiṇāye utpattitvā uttarāye pratyahanyanti / uttarāye utpattitvā dakṣiṇāyaṃ pratyahanyanti / bhūmīye utpattitvā tale pratyahanyanti / talāto utpattitvā bhūmau pratyahanyanti / tāyo satvasahasriyo samantato paripatanti na caivaṃ tāvat kālaṃ karonti karmopastabdhatvāt* / pratāpasmiṃ mahānarake parvatā prajvalitā ādīptā sajyotibhūtā / nairayikehi satvehi śūlopetehi tāni parvatāni paricāritāni // edṛśāni duḥkhāni samanubhavanti na caivaṃ tāva kālaṃ karonti karmopastabdhatvāt* // ato mahānarake muktāḥ kukkulante'vagāhanti / te ca tatra kukkule dahyamānāyo janā

Like what you read? Consider supporting this website: