Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 17 - Indication of the Meritoriousness of Joyful Acceptance

yo nirvṛte mahāvīre śṛṇuyātsūtramīdṛśam |
śrutvā cābhyanumodeyā kiyantaṃ kuśalaṃ bhavet || 1 ||
[Analyze grammar]

pañcāśimo yaśca paraṃparāyāṃ sūtrasyimasyo śṛṇutekagāthām |
anumodayitvā ca prasannacittaḥ śṛṇuṣva puṇyaṃ bhavi yattakaṃ tat || 2 ||
[Analyze grammar]

sa caiva puruṣo bhavi dānadātā sattvān koṭīnayuteṣu nityam |
ye pūrvamaupamyakṛtā mayā vai tān sarvi tarpeya aśīti varṣān || 3 ||
[Analyze grammar]

so dṛṣṭva teṣāṃ ca jarāmupasthitāṃ valī ca khaṇḍaṃ ca śiraśca pāṇḍaram |
hāhādhimucyanti hi sarvasattvā yannūna dharmeṇa hu ovadeyam || 4 ||
[Analyze grammar]

so teṣa dharmaṃ vadatīha paścānnirvāṇabhūmiṃ ca prakāśayeta |
sarve bhavāḥ phenamarīcikalpā nirvidyathā sarvabhaveṣu kṣipram || 5 ||
[Analyze grammar]

te sarvasattvāśca śruṇitva dharmaṃ tasyaiva dātuḥ puruṣasya antikāt |
arhantabhūtā bhavi ekakāle kṣīṇāsravā antimadehadhāriṇaḥ || 6 ||
[Analyze grammar]

puṇyaṃ tato bahutaru tasya hi syat paraṃparātaḥ śruṇi ekagāthām |
anumodi vā yattaku tasya puṇyaṃ kala puṇyaskandhaḥ purimo na bhoti || 7 ||
[Analyze grammar]

evaṃ bahu tasya bhaveta puṇyaṃ anantakaṃ yasya pramāṇu nāsti |
gāthāṃ pi śrutvaika paraṃparāya kiṃ vā punaḥ saṃmukha yo śruṇeyā || 8 ||
[Analyze grammar]

yaścaikasattvaṃ pi vadeya tatra protsāhaye gaccha śṛṇuṣva dharmam |
sudurlabhaṃ sutramidaṃ hi bhoti kalpāna koṭīnayutairanekaiḥ || 9 ||
[Analyze grammar]

sa cāpi protsāhitu tena sattvaḥ śruṇeya sūtrema muhūrtakaṃ pi |
tasyāpi dharmasya phalaṃ śṛṇohi mukharoga tasya na kadāci bhoti || 10 ||
[Analyze grammar]

jihvāpi tasya na kadāci duḥkhati na tasya dantā patitā bhavanti |
śyāmātha pītā viṣamā ca jātu bībhatsitoṣṭho na ca jātu bhoti || 11 ||
[Analyze grammar]

kuṭilaṃ ca śuṣkaṃ ca na jātu dīrghaṃ mukhaṃ na cipiṭaṃ sya kadāci bhoti |
susaṃsthitā nāsa tathā lalāṭaṃ dantā ca oṣṭho mukhamaṇḍalaṃ ca || 12 ||
[Analyze grammar]

priyadarśano bhoti sadā narāṇāṃ pūrtiṃ ca vakraṃ na kadāci bhoti |
yathotpalasyeha sadā sugandhiḥ pravāyate tasya mukhasya gandhaḥ || 13 ||
[Analyze grammar]

gṛhādvihāraṃ hi vrajitva dhīro gaccheta sūtraṃ śravaṇāya etat |
gatvā ca so tatra śṛṇe muhūrtaṃ prasannacittasya phalaṃ śṛṇotha || 14 ||
[Analyze grammar]

sugauru tasyo bhavatetmabhāvaḥ pariyāti co aśvarathehi dhīraḥ |
hastīrathāṃśco abhiruhya uccān ratanehi citrānanucaṃkrameyā || 15 ||
[Analyze grammar]

vibhūṣitāṃ so śibikāṃ labheta narairanekairiha vāhyamānām |
gatvāpi dharmaṃ śravaṇāya tasya phalaṃ śubhaṃ bhoti ca evarūpam || 16 ||
[Analyze grammar]

niṣadya cāsau pariṣāya tatra śuklena karmeṇa kṛtena tena |
śakrāsanānāṃ bhavate sa lābhī brahmāsanānāṃ ca nṛpāsanānām || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Indication of the Meritoriousness of Joyful Acceptance

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: