Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 15 - Duration of Life of the Tathagata

acintiyā kalpasahasrakoṭyo yāsāṃ pramāṇaṃ na kadāci vidyate |
prāptā mayā eṣa tadāgrabodhirdharmaṃ ca deśemyahu nityakālam || 1 ||
[Analyze grammar]

samādapemī bahubodhisattvān bauddhasmi jñānasmi sthapemi caiva |
sattvāna koṭīnayutānanekān paripācayāmī bahukalpakoṭyaḥ || 2 ||
[Analyze grammar]

nirvāṇabhūmiṃ cupadarśayāmi vinayārtha sattvāna vadāmyupāyam |
na cāpi nirvāmyahu tasmi kāle ihaiva co dharmu prakāśayāmi || 3 ||
[Analyze grammar]

tatrāpi cātmānamadhiṣṭhahāmi sarvāṃśca sattvāna tathaiva cāham |
viparītabuddhī ca narā vimūḍhāḥ tatraiva tiṣṭhantu na paśyiṣū mām || 4 ||
[Analyze grammar]

parinirvṛtaṃ dṛṣṭva mamātmabhāvaṃ dhātūṣu pūjāṃ vividhāṃ karonti |
māṃ cā apaśyanti janenti tṛṣṇāṃ tatorjukaṃ citta prabhoti teṣām || 5 ||
[Analyze grammar]

ṛjū yadā te mṛdumārdavāśca utsṛṣṭakāmāśca bhavanti sattvāḥ |
tato ahaṃ śrāvakasaṃgha kṛtvāḥ ātmāna darśemyahu gṛdhrakūṭe || 6 ||
[Analyze grammar]

evaṃ ca haṃ teṣa vadāmi paścāt ihaiva nāhaṃ tada āsi nirvṛtaḥ |
upāyakauśalya mameti bhikṣavaḥ punaḥ puno bhomyahu jīvaloke || 7 ||
[Analyze grammar]

anyehi sattvehi puraskṛto 'haṃ teṣāṃ prakāśemi mamāgrabodhim |
yūyaṃ ca śabdaṃ na śṛṇotha mahyaṃ anyatra so nirvṛtu lokanāthaḥ || 8 ||
[Analyze grammar]

paśyāmyahaṃ sattva vihanyamānān na cāhu darśemi tadātmabhāvam |
spṛhentu tāvanmama darśanasya tṛṣitāna saddharmu prakāśayiṣye || 9 ||
[Analyze grammar]

sadādhiṣṭhānaṃ mama etadīdṛśaṃ acintiyā kalpasahasrakoṭyaḥ |
na ca cyavāmī itu gṛdhrakūṭāt anyāsu śayyāsanakoṭibhiśca || 10 ||
[Analyze grammar]

yadāpi sattvā ima lokadhātuṃ paśyanti kalpenti ca dahyamānam |
tadāpi cedaṃ mama buddhakṣetraṃ paripūrṇa bhotī marumānuṣāṇām || 11 ||
[Analyze grammar]

krīḍā ratī teṣa vicitra bhoti udyānaprāsādavimānakoṭyaḥ |
pratimaṇḍitaṃ ratnamayaiśca parvatairdrumaistathā puṣpaphalairupetaiḥ || 12 ||
[Analyze grammar]

upariṃ ca devābhihananti tūryān mandāravarṣaṃ ca visarjayanti |
mamaṃ ca abhyokiri śrāvakāṃśca ye cānya bodhāviha prasthitā vidū || 13 ||
[Analyze grammar]

evaṃ ca me kṣetramidaṃ sadā sthitaṃ anye ca kalpentimu dahyamānam |
subhairavaṃ paśyiṣu lokadhātuṃ upadrutaṃ śokaśatābhikīrṇam || 14 ||
[Analyze grammar]

na cāpi me nāma śṛṇonti jātu tathāgatānāṃ bahukalpakoṭibhiḥ |
dharmasya vā mahya gaṇasya cāpi pāpasya karmasya phalevarūpam || 15 ||
[Analyze grammar]

lyadā tu sattvā mṛdu mārdavāśca utpanna bhontīha manuṣyaloke |
utpannamātrāśca śubhena karmaṇā paśyanti māṃ dharmu prakāśayantam || 16 ||
[Analyze grammar]

na cāhu bhāṣāmi kadāci teṣāṃ imāṃ kriyāmīdṛśikīmanuttarām |
teno ahaṃ dṛṣṭa cirasya bhomi tato 'sya bhāṣāmi sudurlabhā jināḥ || 17 ||
[Analyze grammar]

etādṛśaṃ jñānabalaṃ mayedaṃ prabhāsvaraṃ yasya na kaścidantaḥ |
āyuśca me dīrghamanantakalpaṃ samupārjitaṃ pūrva caritva caryām || 18 ||
[Analyze grammar]

mā saṃśayaṃ atra kurudhva paṇḍitā vicikitsitaṃ co jahathā aśeṣam |
bhūtāṃ prabhāṣāmyahameta vācaṃ mṛṣā mamā naiva kadāci vāg bhavet || 19 ||
[Analyze grammar]

yathā hi so vaidya upāyaśikṣito viparītasaṃjñīna sutāna hetoḥ |
jīvantamātmāna mṛteti brūyāt taṃ vaidyu vijño na mṛṣeṇa codayet || 20 ||
[Analyze grammar]

yameva haṃ lokapitā svayaṃbhūḥ cikitsakaḥ sarvaprajāna nāthaḥ |
viparīta mūḍhāṃśca viditva bālān anirvṛto nirvṛta darśayāmi || 21 ||
[Analyze grammar]

kiṃ kāraṇaṃ mahyamabhīkṣṇadarśanād viśraddha bhontī abudhā ajānakāḥ |
viśvasta kāmeṣu pramatta bhontī pramādahetoḥ prapatanti durgatim || 22 ||
[Analyze grammar]

cariṃ cariṃ jāniya nityakālaṃ vadāmi sattvāna tathā tathāham |
kathaṃ nu bodhāvupanāmayeyaṃ katha buddhadharmāṇa bhaveyu lābhinaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Duration of Life of the Tathagata

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: