Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 4 - Disposition

āścaryabhūtāḥ sma tathādbhutāśca audbilyaprāptāḥ sma śruṇitva ghoṣam |
sahasaiva asmābhirayaṃ tathādya manojñaghoṣaḥ śrutu nāyakasya || 1 ||
[Analyze grammar]

viśiṣṭaratnāna mahantarāśirmuhūrtamātreṇayamadya labdhaḥ |
na cintito nāpi kadāci prārthitastaṃ śrutva āścaryagatāḥ sma sarve || 2 ||
[Analyze grammar]

yathāpi bālaḥ puruṣo bhaveta utplāvito bālajanena santaḥ |
pituḥ sakāśātu apakrameta anyaṃ ca deśaṃ vraji so sudūram || 3 ||
[Analyze grammar]

pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putram |
śocantu so digvidiśāsu añce varṣāṇi pañcāśadanūnakāni || 4 ||
[Analyze grammar]

tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā |
niveśanaṃ māpiya tatra tiṣṭhet samarpito kāmugaṇehi pañcabhiḥ || 5 ||
[Analyze grammar]

bahuṃ hiraṇyaṃ ca suvarṇarūpyaṃ dhānyaṃ dhanaṃ śaṅkhaśilāpravālam |
hastī ca aśvāśca padātayaśca gāvaḥ paśūścaiva tathaiḍakāśca || 6 ||
[Analyze grammar]

prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣyavargaḥ |
susatkṛtaḥ prāṇisahasrakoṭibhī rājñaśca so vallabhu nityakālam || 7 ||
[Analyze grammar]

kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ |
bahuvāṇijāstasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ || 8 ||
[Analyze grammar]

etādṛśo ṛddhimato naraḥ syājjīrṇaśca vṛddhaśca mahallakaśca |
sa putraśokaṃ anucintayantaḥ kṣapeya rātriṃdiva nityakālam || 9 ||
[Analyze grammar]

sa tādṛśo durmati mahya putraḥ pañcāśa varṣāṇi tadā palānakaḥ |
ayaṃ ca kośo vipulo mamāsti kālakriyā co mama pratyupasthitā || 10 ||
[Analyze grammar]

so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nityakālam |
grāmeṇa grāmaṃ anucaṃkramantaḥ paryeṣate bhakta athāpi colam || 11 ||
[Analyze grammar]

paryeṣamāṇo 'pi kadāci kiṃcillabheta kiṃcit puna naiva kiṃcit |
sa śuṣyate paraśaraṇeṣu bālo dadrūya kaṇḍūya ca digdhagātraḥ || 12 ||
[Analyze grammar]

so ca vrajettaṃ nagaraṃ yahiṃ pitā anupūrvaśo tatra gato bhaveta |
bhaktaṃ ca colaṃ ca gaveṣamāṇo niveśanaṃ yatra pituḥ svakasya || 13 ||
[Analyze grammar]

so cāpi āḍhyaḥ puruṣo mahādhano dvārasmi siṃhāsani saṃniṣaṇṇaḥ |
parivāritaḥ prāṇiśatairanekairvitāna tasyā vitato 'ntarīkṣe || 14 ||
[Analyze grammar]

āpto janaścāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti kecit |
kecittu lekhānapi lekhayanti kecit prayogaṃ ca prayojayanti || 15 ||
[Analyze grammar]

so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛhapatino niveśanam |
kahiṃ nu adya ahamatra āgato rājā ayaṃ bheṣyati rājamātraḥ || 16 ||
[Analyze grammar]

mā dāni doṣaṃ pi labheyamatra gṛhṇitva veṣṭiṃ pi ca kārayeyam |
anucintayantaḥ sa palāyate naro daridravīthīṃ paripṛcchamānaḥ || 17 ||
[Analyze grammar]

so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsanasthaśca bhavet prahṛṣṭaḥ |
sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridram || 18 ||
[Analyze grammar]

samanantaraṃ tehi gṛhītu so naro gṛhītamātro 'tha ca mūrccha gacchet |
dhrūvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya colenatha bhojanena vā || 19 ||
[Analyze grammar]

dṛṣṭvā ca so paṇḍitu taṃ mahādhanī hīnādhimukto ayu bāla durmatiḥ |
na śraddadhī mahyamimāṃ vibhūṣitāṃ pitā mamāyaṃ ti na cāpi śraddadhīt || 20 ||
[Analyze grammar]

puruṣāṃśca so tatra prayojayeta vaṅkāśca ye kāṇaka kuṇṭhakāśca |
kucelakāḥ kṛṣṇaka hīnasattvāḥ paryeṣathā taṃ naru karmakārakam || 21 ||
[Analyze grammar]

saṃkāradhānaṃ imu mahya pūtikamuccāraprasrāvavināśitaṃ ca |
taṃ śodhanārthāya karohi karma dviguṇaṃ ca te vetanakaṃ pradāsye || 22 ||
[Analyze grammar]

etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam |
tatraiva so āvasathaṃ ca kuryānniveśanasyopalikuñcike 'smin || 23 ||
[Analyze grammar]

so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣaolokanake 'pi nityam |
hīnādhimukto ayu mahya putraḥ saṃkāradhānaṃ śucikaṃ karoti || 24 ||
[Analyze grammar]

sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā |
upasaṃkramettasya narasya antike avabhartsayanto na karotha karma || 25 ||
[Analyze grammar]

dviguṇaṃ ca te vetanakaṃ dadāmi dviguṇāṃ ca bhūyastatha pādamrakṣaṇam |
saloṇabhaktaṃ ca dadāmi tubhya śākaṃ ca śāṭiṃ ca punardadāmi || 26 ||
[Analyze grammar]

evaṃ ca taṃ bhartsiya tasmi kāle saṃśleṣayettaṃ punareva paṇḍitaḥ |
suṣṭhuṃ khalū karma karoṣi atra putro 'si vyaktaṃ mama nātra saṃśayaḥ || 27 ||
[Analyze grammar]

sa stokastokaṃ ca gṛhaṃ praveśayet karmaṃ ca kārāpayi taṃ manuṣyam |
viṃśacca varṣāṇi supūritāni krameṇa viśrambhayi taṃ naraṃ saḥ || 28 ||
[Analyze grammar]

hiraṇyu so mauktiku sphāṭikaṃ ca pratisāmayettatra niveśanasmin |
sarvaṃ ca so saṃgaṇanāṃ karoti arthaṃ ca sarvaṃ anucintayeta || 29 ||
[Analyze grammar]

bahirdhā so tasya niveśanasya kuṭikāya eko vasamānu bālaḥ |
daridracintāmanucintayeta na me 'sti etādṛśa bhoga kecit || 30 ||
[Analyze grammar]

jñātvā ca so tasya imevarūpamudārasaṃjñābhigato mi putraḥ |
sa ānayitvā suhṛjñātisaṃghaṃ niryātayiṣyāmyahu sarvamartham || 31 ||
[Analyze grammar]

rājāna so naigamanāgarāṃśca samānayitvā bahuvāṇijāṃśca |
uvāca evaṃ pariṣāya madhye putro mamāyaṃ cira vipranaṣṭakaḥ || 32 ||
[Analyze grammar]

pañcāśa varṣāṇi supūrṇakāni anye ca 'to viṃśatiye mi dṛṣṭaḥ |
amukātu nagarātu mamaiṣa naṣṭo ahaṃ ca mārganta ihaivamāgataḥ || 33 ||
[Analyze grammar]

sarvasya dravyasya ayaṃ prabhurme etasya niryātayi sarvaśeṣataḥ |
karotu kāryaṃ ca piturdhanena sarvaṃ kuṭumbaṃ ca dadāmi etat || 34 ||
[Analyze grammar]

āścaryaprāptaśca bhavennaro 'sau daridrabhāvaṃ purimaṃ smaritvā |
hīnādhimuktiṃ ca pituśca tān guṇāṃllabdhvā kuṭumbaṃ sukhito 'smi adya || 35 ||
[Analyze grammar]

tathaiva cāsmāka vināyakena hīnādhimuktitva vijāniyāna |
na śrāvitaṃ buddha bhaviṣyatheti yūyaṃ kila śrāvaka mahya putrāḥ || 36 ||
[Analyze grammar]

asmāṃśca adhyeṣati lokanātho ye prasthitā uttamamagrabodhim |
teṣāṃ vade kāśyapa mārga nuttaraṃ yaṃ mārga bhāvitva bhaveyu buddhāḥ || 37 ||
[Analyze grammar]

vayaṃ ca teṣāṃ sugatena preṣitā bahubodhisattvāna mahābalānām |
anuttaraṃ mārga pradarśayāma dṛṣṭāntahetūnayutāna koṭibhiḥ || 38 ||
[Analyze grammar]

śrutvā ca asmāku jinasya putrā bodhāya bhāventi sumārgamagryam |
te vyākriyante ca kṣaṇasmi tasmin bhaviṣyathā buddha imasmi loke || 39 ||
[Analyze grammar]

etādṛśaṃ karma karoma tāyinaḥ saṃrakṣamāṇā ima dharmakośam |
prakāśayantaśca jinātmajānāṃ vaiśvāsikastasya yathā naraḥ saḥ || 40 ||
[Analyze grammar]

daridracintāśca vicintayāma viśrāṇayanto imu buddhakośam |
na caiva prārthema jinasya jñānaṃ jinasya jñānaṃ ca prakāśayāmaḥ || 41 ||
[Analyze grammar]

pratyātmikīṃ nirvṛti kalpayāma etāvatā jñānamidaṃ na bhūyaḥ |
nāsmāka harṣo 'pi kadācia bhoti kṣetreṣu buddhāna śruṇitva vyūhān || 42 ||
[Analyze grammar]

śāntāḥ kilā sarvimi dharmanāsravā nirodhautpādavivarjitāśca |
na cātra kaścidbhavatīha dharmo evaṃ tu cintetva na bhoti śraddhā || 43 ||
[Analyze grammar]

suniḥspṛhā smā vaya dīrgharātraṃ bauddhasya jñānasya anuttarasya |
praṇidhānamasmāka na jātu tatra iyaṃ parā niṣṭha jinena uktā || 44 ||
[Analyze grammar]

nirvāṇaparyanti samucchraye 'smin paribhāvitā śūnyata dīrgharātram |
parimukta traidhātukaduḥkhapīḍitāḥ kṛtaṃ ca asmābhi jinasya śāsanam || 45 ||
[Analyze grammar]

yaṃ hi prakāśema jinātmajānāṃ ye prasthitā bhonti ihāgrabodhau |
teṣāṃ ca yatkiṃci vadāma dharmaṃ spṛha tatra asmāka na jātu bhoti || 46 ||
[Analyze grammar]

taṃ cāsma lokācariyaḥ svayaṃbhūrupekṣate kālamavekṣamāṇaḥ |
na bhāṣate bhūtapadārthasaṃdhiṃ adhimuktimasmāku gaveṣamāṇaḥ || 47 ||
[Analyze grammar]

upāyakauśalya yathaiva tasya mahādhanasya puruṣasya kāle |
hīnādhimuktaṃ satataṃ dameti damiyāna cāsmai pradadāti vittam || 48 ||
[Analyze grammar]

suduṣkaraṃ kurvati lokanātho upāyakauśalya prakāśayantaḥ |
hīnādhimuktān damayantu putrān dametva ca jñānamidaṃ dadāti || 49 ||
[Analyze grammar]

āścaryaprāptāḥ sahasā sma adya yathā daridro labhiyāna vittam |
phalaṃ ca prāptaṃ iha buddhāśāsane prathamaṃ viśiṣṭaṃ ca anāsravaṃ ca || 50 ||
[Analyze grammar]

yacchīlamasmābhi ca dīrgharātraṃ saṃrakṣitaṃ lokavidusya śāsane |
asmābhi labdhaṃ phalamadya tasya śīlasya pūrvaṃ caritasya nātha || 51 ||
[Analyze grammar]

yad brahmacaryaṃ paramaṃ viśuddhaṃ niṣevitaṃ śāsani nāyakasya |
tasyo viśiṣṭaṃ phalamadya labdhaṃ śāntaṃ udāraṃ ca anāsravaṃ ca || 52 ||
[Analyze grammar]

adyo vayaṃ śrāvakabhūta nātha saṃśrāvayiṣyāmatha cāgrabodhim |
bodhīya śabdaṃ ca prakāśayāmasteno vayaṃ śrāvaka bhīṣmakalpāḥ || 53 ||
[Analyze grammar]

arhantabhūtā vayamadya nātha arhāmahe pūja sadevakātaḥ |
lokātsamārātu sabrahmakātaḥ sarveṣa sattvāna ca antikātaḥ || 54 ||
[Analyze grammar]

ko nāma śaktaḥ pratikartu tubhyamudyuktarūpo bahukalpakoṭyaḥ |
suduṣkarāṇīdṛśakā karoṣi suduṣkarān yāniha martyaloke || 55 ||
[Analyze grammar]

hastehi pādehi śireṇa cāpi pratipriyaṃ duṣkarakaṃ hi kartum |
śireṇa aṃsena ca yo dhareta paripūrṇakalpān yatha gaṅgavālikāḥ || 56 ||
[Analyze grammar]

khādyaṃ dadedbhojanavastrapānaṃ śayanāsanaṃ co vimalottaracchadam |
vihāra kārāpayi candanāmayān saṃstīrya co dūṣyayugehi dadyāt || 57 ||
[Analyze grammar]

gilānabhaiṣajya bahuprakāraṃ pūjārtha dadyāt sugatasya nityam |
dadeya kalpān yatha gaṅgavālikā naivaṃ kadācit pratikartu śakyam || 58 ||
[Analyze grammar]

mahātmadharmā atulānubhāvā maharddhikāḥ kṣāntibale pratiṣṭhitāḥ |
buddhā mahārāja anāsravā jinā sahanti bālāna imīdṛśāni || 59 ||
[Analyze grammar]

anuvartamānastatha nityakālaṃ nimittacārīṇa bravīti dharmam |
dharmeśvaro īśvaru sarvaloke maheśvaro lokavināyakendraḥ || 60 ||
[Analyze grammar]

pratipatti darśeti bahuprakāraṃ sattvāna sthānāni prajānamānaḥ |
nānādhimuktiṃ ca viditva teṣāṃ hetūsahasrehi bravīti dharmam || 61 ||
[Analyze grammar]

tathāgataścarya prajānamānaḥ sarveṣa sattvānatha pudgalānām |
bahuprakāraṃ hi bravīti dharmaṃ nidarśayanto imamagrabodhim || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Disposition

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: