Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 327-344

V dānaparivarto nāma pañcamaḥ

sa ca punaḥ kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā ratnagarbhasya tathāgatasya purato niṣasāda ratnagarbhaṃ tathāgataṃ paripṛcchat - "samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyo bodhisattvānāṃ mārgo bhagavatā nirdiṣṭaḥ?; kiyatā bhadanta bhagavan samādhānamukhanirdeśasaṃbhāraviśuddhimukho dharmaparyāyaḥ paripūrṇo bhavati?; kiyadrūpeṇa bhadanta bhagavan saṃbhāreṇa samanvāgataḥ kulaputro kuladuhitā dṛḍhapratiṣṭhito bhavati?; kiyadrūpeṇa samādhānamukhanirdeśanālaṅkṛto bhavati?" sa bhoḥ punaḥ kulaputra ratnagarbhastathāgato'rhan samyaksaṃbuddho mahākāruṇikaṃ bodhisattvametadavocat - "sādhu (KpSū 328) sādhu mahākāruṇika bhadrakaḥ praśnaḥ kalyāṇaṃ te pratibhānaṃ / bhūyasyā mātrayā tvaṃ mahākāruṇikāprameyāsaṃkhyeyānāṃ bodhisattvānāṃ mahāsattvānāṃ hitakaro bahukaraścotpanno, yatra hi nāma tvaṃ mahākāruṇika tathāgatamidamevaṃrūpaṃ praśnaṃ paripraṣṭavyaṃ manyase / tena hi mahākāruṇika śṛṇu sādhu ca suṣṭhu ca manasikuru ca /

mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ asti mahākāruṇika śūraṃgamo nāma samādhiryatra samādhau sthito bodhisattvaḥ sarvasamādhiṣvanupraviṣṭo bhavati / asti ratnamudro nāma samādhiryena sarvasamādhayo mudritā bhavanti / asti siṃhavikrīḍito nāma samādhiryatra sthitaḥ sarvasamādhibhirvikrīḍati / sucandro nāma samādhiḥ sarvasamādhīnavabhāsayati / candradhvajaketuḥ samādhiḥ sarvasamādhīnāṃ dhvajaṃ dhārayati / sarvadharmodgataḥ samādhiḥ sarvasamādhayo'ntargacchanti / vilokitamudro nāma samādhiḥ sarvasamādhīnāṃ murdhānaṃ vyavalokayati / dharmadhātuvigatasamādhau sthito bodhisattvaḥ sarvadharmadhātuviniścayāya (KpSū 329) gacchati / niyatadhvajaketau samādhau sthitaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati / vajre samādhau sthitaḥ sarvasamādhīnnirbhinatti / dharmapraveśamudre samādhau sthitaḥ sarvadharmān mudrayati / samādhirājasupratiṣṭhitena samādhinā sarvasamādhiṣu rājatvena pratiṣṭhito bhavati / raśmimuktena samādhinā sarvasamādhiṣu raśmayo'vasaranti / balavīryeṇa samādhinā sarvasamādhiṣu balavīryatāṃ kārayati / samudgatena samādhinā sarvasamādhiṣūdgacchati / niruktinirdeśena samādhinā sarvasamādhivacanapraveśāṃ praviśati / adhivacanapraveśena samādhinā sarvasamādhīnāṃ nāmadheyānyanupraviśati / digvilokena samādhinā sarvasamādhīnavalokayati / sarvadharmaprabhedena samādhinā sarvadharmaprabhedatāmanupraviśati / dhāraṇīmudreṇa samādhinā sarvasamādhīnāṃ mudrān dhārayati / sarvadharmaviviktena samādhinā sarvasamādhiṣu vivekadharmatāmanupraviśati / asaṃpramoṣeṇa samādhinā sarvasamādhayo na muṣyanti / sarvadharmācalena samādhinā sarvasamādhiṣvacalatāyai saṃtiṣṭhate / sarvadharmasamavasaraṇasāgaramudre (KpSū 330) samādhau sarvasamādhayaḥ saṃgrahaṃ samavasaraṇaṃ gacchanti / sarvadharmāmanyane samādhau sarvasamādhaya udayavyayāmanyanatāṃ gacchanti / ākāśaspharaṇena samādhinā sarvasamādhaya ākāśe sphuranti / sarvadharmācchedanena samādhinā sarvasamādhayo'nupacchedaṃ gacchanti / vajramaṇḍalena samādhinā sarvasamādhīnāṃ maṇḍalaṃ dhārayati / sarvadharmaikarasena samādhinā sarvasamādhīnāṃ rasaṃ dhārayati / raṇaṃ jahena samādhinā sarvopakaraṇakleśāṃ jahāti / sarvadharmānutpādena samādhinā sarvadharmānutpādānirodhaṃ darśayati / vairocanena samādhinā sarvasamādhīn bhāvayati tapati virocati / sarvadharmānirodhena samādhinā sarvasamādhīn vibhajati / animiṣeṇa samādhinā sarvasamādhayo na kadācit samādhidharmā eṣante / aniketena samādhinā sarvasamādhiṣu na kadācid (KpSū 331) dharmasthitiṃ samanupaśyati / gaganakalpena samādhinā sarvasamādhīn gaganasvabhāvāsāratvāya samanupaśyati / niścittena samādhinā sarvasamādhiṣu cittacaitasikā dharmāḥ prahīyante / rūpāparyantena samādhinā rūpamavabhāsayati / vimalapradīpena samādhinā sarvasamādhīnāṃ pradīpaṃ karoti / sarvadharmāparyantena samādhinā sarvasamādhiṣvaparyantajñānaṃ darśayati / vidyudunmiṣeṇa samādhinā sarvasamādhiṣvaparyantaṃ jñānaṃ darśayati / sarvaprabhaṃkareṇa samādhinā sarvasamādhiṣu prabhaṃkaramukhamupadarśayati / dhātuparyantena samādhinā sarvasamādhīnaparyantavijñāpanāyopadarśayati / samādhiśuddhasāreṇa samādhinā śūnyatāṃ samādhidharmeṣvanuprāpnoti / merucitreṇa samādhinā sarvadharmeṣu ṛktatāṃ saṃdarśayati / vimalaprabhena samādhinā sarvasamādhīnāṃ malamapakarṣayati / sarvadharmāsaṃprabhedena samādhinā sarvasamādhīnāṃ vyupakṛṣṭatāṃ saṃdarśayati / (KpSū 332) ratikareṇa samādhinā sarvasamādhiṣu ratiṃ pratilabhate / sarvadharmasvabhāvavikrīḍitena samādhinā sarvasamādhiṣu rūpānupalabdhiṃ darśayati / vidyudvikaraṇena samādhinā sarvasamādhiṣvalakṣaṇatvaṃ darśayati / sarvadharmānikṣepavirajena samādhinā sarvasamādhīnāṃ virajaṃ jñānamupadarśayati / akṣayavatena samādhinā sarvasamādhīnāṃ na kṣayaṃ nākṣayaṃ darśayati / sarvadharmācintyaśuddhena samādhinā sarvadharmāṃ pratibhāsopamāṃ darśayati / tejovatā samādhinā sarvasamādhiṣu jñānaṃ jvālayati / kṣayāpagatena samādhinā sarvasamādhīnakṣayānupagatāṃ darśayati / aniñjitena samādhinā sarvadharmeṣu neñjati na vepati na prapañcayati / vivardhanena samādhinā sarvasamādhisamāpattiṣu vivardhamānāṃ jñeyaṃ samanupaśyati / sūryapradīpena samādhinā sarvasamādhiṣu raśmimukhānyavakirati / candravimalena samādhinā sarvasamādhiṣvālokaṃ (KpSū 333) karoti / śuddhapratibhāsena samādhinā sarvasamādhiṣu catasraḥ pratisaṃvidāḥ pratilabhate / kārākāreṇa samādhinā kāravihārakriyāṃ karoti jñānaketuṃ samanupaśyati / vajropamena samādhinā sarvadharmānnirvedhīkaroti yasya vedhamapi na samanupaśyati / cittasthitena samādhinā cittaṃ na calati na vedhati na pratibhāsati na vighātamāpadyate, na cāsyaivaṃ bhavati "cittametad" iti / samantālokena samādhinā sarvasamādhiṣvālokaṃ samanupaśyati / supratiṣṭhitena samādhinā sarvasamādhiṣu supratiṣṭhitatve pratiṣṭhati / ratnakūṭena samādhinā sarvasamādhiṣu ratnakūṭa iva saṃdṛśyate / varadharmamudreṇa samādhinā sarvasamādhayo mudritā bhavanti, dharmasamatayā na kaṃciddharmaṃ samatānirmuktaṃ samanupaśyati / ratiṃ (KpSū 334) jahena samādhinā sarvadharmeṣu ratiṃ jahāti / dharmolkena samādhinā sarvadharmeṣvasamārakṛtāṃ pratilabhate / akṣarāpagatena samādhinā sarvadharmeṣvekākṣaramapi nopalabhate / ālaṃbanacchedena samādhinā sarvālaṃbanāṃ vyupacchinatti / avikāreṇa samādhinā sarvadharmāṇāṃ vikāraṃ nopalabhate / prakṛtiviśuddhena samādhinā sarvadharmāṇāmupakāraṃ nopalabhate / aniketacareṇa samādhinā sarvadharmeṣu niketaṃ nopalabhate / timirāpagatena samādhinā sarvasamādhicaraṇaṃ na samanupaśyati, tamoviṣayaṃ samatikrāmati / sarvaguṇasaṃcayagatena samādhinā sarvadharmeṣu sannicayaṃ jahāti / sthitaniścittena samādhinā sarvadharmeṣu cittamiti nopalabhate / bodhyaṅgagatena samādhinā sarvadharmāṃ budhyati / smṛtivikaraṇena samādhinā sarvadharmeṣvasaṃkhyeyapratibhānaṃ (KpSū 335) pratilabhate / tatkarajñānaviśuddhena samādhinā sarvadharmeṣvasamāsamatāṃ pratilabhate / jñānaketusamādhinā sarvatraidhātukamatikrāmati / jñānopacchedasamādhinā sarvadharmavyavacchedaṃ samanupaśyati / jñānavikaraṇena samādhinā sarvadharmavikaraṇatāmanuprāpnoti / niradhiṣṭhānena samādhinā sarvadharmāmanāśrayabhūtāṃ samanupaśyati / ekavyūhena samādhinā na kaṃciddharmadvayaṃ samanupaśyati / ākāranirhāravatā samādhinā sarvadharmāṇāṃ anākāranirhāraṃ samanupaśyati / sarvādhikārasarvabhavatalavikaraṇena samādhinā sarvadharmeṣu nirvedhajñānaṃ praviśati, yasyānupraveśānna kaṃcit pratilabhate / saṅketarutapraveśena samādhinā sarvarutasaṅketeṣvanupraviśati / ghoṣavāgbhirakṣaravimuktena samādhinā sarvadharmeṣvakṣaravimuktiṃ (KpSū 336) samanupaśyati / jñānolkāmatā samādhinā sarvasamādhiṣu tena bhāsati tapati virocati / varajñānalakṣaṇavijṛṃbhitena samādhinā sarvadharmeṣvapariśuddhaṃ lakṣaṇaṃ darśayati / anabhijñālakṣaṇavatena samādhinā sarvadharmeṣvanabhilakṣaṇārthaṃ samanupaśyati / sarvākāravaropatena samādhinā sarvadharmasamādhiṣu sarvākāravaropeto bhavati / sarvaduḥkhasujahena samādhinā sarvadharmeṣvaniśriyaṃ samanupaśyati / akṣayakāraṇena samādhinā sarvadharmeṣvakṣayaṃ na samanupaśyati / dhāraṇapadena samādhinā sarvasamādhīṃ sarvadharmāṃśca dhārayati, samyaktvamithyātvaṃ na samanupaśyati / nirodhavidhapraśamena samādhinā sarvadharmānurodhavirodhāṃ na (KpSū 337) samanupaśyati / vimalaprabhāsena samādhinā sarvasamādhiṣu saṃskṛtavimalaṃ na samanupaśyati / sārānugatena samādhinā sarvadharmeṣvasāraṃ nopalabhate / pūrṇacandravimalena samādhinā sarvasamādhiṣu guṇaparipūrṇo bhavati / mahāvyūhena samādhinā sarvasamādhiṣu mahāvyūhasamanvāgato bhavati / sarvalokaprabhedena samādhinā sarvadharmeṣu jñānenāvabhāsayati / samādhisamatāvirocanena samādhinā sarvasamādhiṣvekāgratāṃ pratilabhate / araṇena samādhinā sarvadharmeṣu na raṇati / anilaniketena samādhinā sarvadharmeṣvālayaṃ na karoti / tathāsthitanīścittena samādhinā sarvadharmeṣu tathatā na vinivartate / kāyakalisaṃpramathanena samādhinā sarvadharmeṣu satkāyaṃ nopalabhate / vākkalividhvaṃsanagaganapratilabdhena samādhinā (KpSū 338) bodhisattvaḥ sarvadharmeṣu vākkarma nopalabhate / ākāśasaṃgagativimuktinirupalepasamādhisthito bodhisattvaḥ sarvadharmeṣvākāśasaṃgatāmanuprāpnoti / ayaṃ samādhimukho mahāyānasaṃprasthitānāṃ bodhisattvānāṃ nirveśaḥ /

tatra katamo bodhisattvānāṃ mahāsattvānāṃ saṃbhāraviśuddhimukhasaṃgraho dharmaparyāyaḥ? dānasaṃbhāro bodhisattvānāṃ sattvaparipācanatayā saṃvartate / śīlasaṃbhāro bodhisattvānāṃ praṇidhānapūryā saṃvartate / kṣāntisaṃbhāro bodhisattvānāṃ lakṣaṇānuvyañjanaparipūryā saṃvartate / vīryasaṃbhāro bodhisattvānāṃ sarvakāryaparipūryā saṃvartate / dhyānasaṃbhāro bodhisattvānāmājāneyacittatayā saṃvartate / prajñāsaṃbhāro bodhisattvānāṃ sarvakleśaparijñayā saṃvartate / śrutasaṃbhāro bodhisattvānāmasaṅgapratibhānatayā saṃvartate / puṇyasaṃbhāro bodhisattvānāṃ sarvasattvopajīvyatayā saṃvartate / jñānasaṃbhāro bodhisattvānāmasaṅgajñānatayā saṃvartate / (KpSū 339) śamathasaṃbhāro bodhisattvānāṃ karmaṇyacittatayā saṃvartate / vipaśyanāsaṃbhāro bodhisattvānāṃ vigatakathaṃkathayā saṃvartate / maitrīsaṃbhāro bodhisattvānāmapratihatacittatayā saṃvartate / karuṇāsaṃbhāro bodhisattvānāṃ paripākākhedatāyai saṃvartate / muditāsaṃbhāro bodhisattvānāṃ dharmārāmaratiramaṇatāyai saṃvartate / upekṣāsaṃbhāro bodhisattvānāmanunayapratighaprahāṇāya saṃvartate / dharmaśravaṇasaṃbhāro bodhisattvānāṃ vivaraṇaprahāṇāya saṃvartate / niṣkramaṇasaṃbhāro bodhisattvānāṃ sarvaparigrahotsargāya saṃvartate / araṇyavāsasaṃbhāro bodhisattvānāṃ kṛtakarmāvipraṇāśatayā saṃvartate / smṛtisaṃbhāro bodhisattvānāṃ dhāraṇīpratilābhatayā saṃvartate / matisaṃbhāro bodhisattvānāṃ buddhiprabhedanatayā saṃvartate / gatisaṃbhāro bodhisattvānāmarthagatyanubudhyanatayā saṃvartate / smṛtyupasthānasaṃbhāro bodhisattvānāṃ kāyavedanācittadharmānubudhyanatayā saṃvartate / samyakprahāṇasaṃbhāro bodhisattvānāṃ sarvākuśaladharmaprahāṇatāyai saṃvartate, sarvakuśaladharmabhāvanāya ca (KpSū 340) / ṛddhipādasaṃbhāro bodhisattvānāṃ kāyacittalaghutvatayā saṃvartate / indriyasaṃbhāro bodhisattvānāṃ sarvasattvendriyaparipūryā saṃvartate / balasaṃbhāro bodhisattvānāṃ sarvakleśānavamardanatayā saṃvartate / bodhyaṅgasaṃbhāro bodhisattvānāṃ dharmasvabhāvānubudhyanatayā saṃvartate / mārgasaṃbhāro bodhisattvānāṃ sarvakumārgasamatikramatāya saṃvartate / satyasaṃbhāro bodhisattvānāmakuśaladharmāpasaraṇasvargopapattipratilābhāya saṃvartate / pratisaṃvitsaṃbhāro bodhisattvānāṃ sarvasattvasaṃśayacchedanatayā saṃvartate / pratisaraṇasaṃbhāro bodhisattvānāmaparādhīnajñānatayā saṃvartate / kalyāṇamitrasaṃbhāro bodhisattvānāṃ sarvaguṇāya dvāratayā saṃvartate / āśayasaṃbhāro bodhisattvānāṃ sarvalokāvisaṃvādanatayā saṃvartate / prayogasaṃbhāro bodhisattvānāṃ sarvasaṃbhārottaraṇatayā saṃvartate / adhyāśayasaṃbhāro bodhisattvānāṃ viśeṣagāmitayā saṃvartate / pratisaṃlānasaṃbhāro bodhisattvānāṃ yathāśrutadharmapratipatyā saṃvartate / saṅgrahavastusaṃbhāro bodhisattvānāṃ sattvaparipācanatayā (KpSū 341) saṃvartate / saddharmaparigrahasaṃbhāro bodhisattvānāṃ triratnavaṃśānupacchedanatayā saṃvartate / pariṇāmanāvidhijñakauśalyasaṃbhāro bodhisattvānāṃ buddhakṣetrapariśuddhyā saṃvartate / upāyakauśalyasaṃbhāro bodhisattvānāṃ sarvajñajñānaparipūryā saṃvartate / ayaṃ kulaputra bodhisattvānāṃ saṃbhāraviśuddhimukhasaṅgraho dharmaparyāyaḥ" /

punarapi kulaputra ratnagarbhastathāgato mahābodhisattvaparṣadaṃ vyavalokya mahākāruṇikaṃ bodhisattvaṃ mahāsattvamāmantrayitvāha - "tatra mahākāruṇikā kiyadrūpeṇa vaiśāradyālaṅkāreṇālaṅkṛto bodhisattvo mahāsattvaḥ kṣāntiṃ paripūrayati? paramārthadarśino bodhisattvasya mahāsattvasyāmoghavyāyāmaparigrahacittaḥ sarvatraidhātuke yo'parigrahacittaḥ sarvasattvebhyaḥ sa ucyate mahāvaiśāradyaśramaṇadharmo yasyākāśapāṇisamacittaṃ sarvadharmeṣu / ayaṃ mahākāruṇika bodhisattvasya vaiśāradyālaṅkāraḥ /

kathaṃ ca punaḥ kṣāntyā paripūrirbhavati? aṇurapi (KpSū 342) tatra dharmannopalabhate yadanubudhyeya pratibuddhyeyurvā avipākadharmānadhimucyate; yaduta maitryā caiva nairātmyaṃ ca, karuṇā ca niḥsattvatā ca, muditā ca nirjīvitā copekṣā ca niṣpudgalatā ca, dānaṃ ca dāntacittatā ca, śīlaṃ ca śāntacittatā ca, kṣāntiśca kṣamācittatā ca, vīryaṃ ca vivekacittatā ca, dhyānaṃ ca nidhyapticittatā ca, prajñā cāpyudāracittatā ca, smṛtyupasthānatā ca smṛtyamanasikāracittatā ca, samyakprahāṇaṃ cānutpādanirodhacittatā ca, ṛddhipādāścāpramāṇacittatā ca, śraddhā cāsaṅgacittatā ca, smṛtiśca svayaṃbhūcittatā ca, samādhiśca samāpadyanucittatā ca, prajñendriyaṃ cātīndriyacittatā ca, balaṃ cānavamardacittatā ca, bodhyaṅgaśca buddhiprabhedanacittatā ca, mārgaśca bhāvanācittatā ca, śamathaścopaśamacittatā ca, vipaśyanā cāsaṃmohacittatā ca, āryasatyabhāvanā cātyantaparijñābhāvanācittatā ca, buddhamanasikāraścāsvakāracittatā (KpSū 343) ca, dharmamanasikāraśca dharmadhātusamacittatā ca, saṅghamanasikāraścāpratiṣṭhitacittatā ca, sattvaparipācanaścādiviśuddhicittatā ca, saddharmaparigrahaśca dharmadhātvasaṃbhedacittatā ca, kṣetrapariśuddhiścākāśasamacittatā ca, lakṣaṇaparipūriścālakṣaṇacittatā ca, kṣāntipratilābhaścānupalambhacittatā ca, avaivartikabhūmiśca saṃvartānivartacittatā ca, bodhimaṇḍālaṅkāracittaṃ ca traidhātukamaṇḍalacittatā ca, māranigrahacittaṃ ca sarvasattvebhyaḥ sarvasattvānugrahacittatā ca, bodhiśca sarvadharmasamatā ca bodhicittatā ca, dharmacakrapravartanaṃ ca sarvadharmāpravartanacittatā ca, mahāparinirvāṇasaṃdarśanaṃ ca saṃsārasvabhāvacittatā ca" //
Like what you read? Consider supporting this website: