Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 307-319

sa ca kulaputra ratnagarbhastathāgato bāhuṃ prasārayitvā pañcabhiraṅgulībhirnānāvarṇā anekavarṇā anekaśatasahasravarṇā raśmayaḥ prāmuñcan, te gatvā raśmayo'prameyāsaṃkhyeyā purimāyāṃ diśīto buddhakṣetrān avabhāsayitvā, tatrāṅguṣṭhā nāma lokadhātuḥ, tatrāṅguṣṭhāyāṃ lokadhātau daśavarṣāyuṣkā manuṣyā durvarṇā drohoḍimakā akuśalamūlasamavadhānagatā aṅguṣṭhamātramuccatvena / tatra jyotīraso nāma tathāgato'rhan samyaksaṃbuddhaḥ / sa ca kaliyugapramāṇānāṃ manuṣyāṇāṃ hastapramāṇena hastamekaṃ tathāgata ūrdhvatvena hastaśca; aṅguṣṭhapramāṇānāṃ puruṣānāṃ pramāṇena saptāṅguṣṭhāni / sa ca tathāgatastiṣṭhati dhriyati yāpayati caturṇāṃ parṣadāṃ tribhiryānairdharmaṃ deśayati /

atha khalu kulaputra tacca buddhakṣetraṃ tāṃśca manuṣyāṃstaṃ ca tathāgataṃ sarvāvatī ca parṣādrākṣīt / ratnagarbhastathāgato'rhan samyaksaṃbuddha āha - "anena jyotīrasena tathāgatenāprameyāsaṃkhyeyaiḥ kalpairatikrāntaiḥ prathamacittamutpāditamanuttarāyāṃ samyaksaṃbodhau (KpSū 308) ratnacchatrābhyudgatāvabhāsasya tathāgatasyāgrato, bahuprāṇakoṭīnayutānyanuttarāyāṃ samyaksaṃbodhau samādāpitāni niveśitāni pratiṣṭhāpitāni; yathābhiprāyāṃ sattvaistasya tathāgatasya purataḥ praṇidhānaṃ kṛtaṃ, kecidbuddhakṣetraguṇavyūhāḥ parigṛhītāḥ pariśuddhāḥ kecidapariśuddhāḥ pañcakaṣāyāḥ parigṛhītāḥ / tatra ca tena mahāsattvenāhaṃ samādāpito niveśitaścānuttarāyāṃ samyaksabodhau / tatra ca mayā ratnacchatrābhyudgatāvabhāsasya tathāgatasya purato'nuttarāyāṃ samyaksaṃbodhau pañcakaṣāye buddhakṣetraguṇavyūhapraṇidhānaṃ kṛtaṃ / sa ca me tathāgataḥ sādhukāramadāsīt vyākṛtaścāhamanuttarāyāṃ samyaksaṃbodhau / yo'sāvasmākaṃ bodhāya samādāyakaḥ kalyāṇamitro'tīva satpuruṣastīvrapañcakaṣāye kaliyuge vartamāne kāle pratikliṣṭaṃ buddhakṣetraṃ parigṛhītaṃ, ānantaryakārakā yāvadakuśalamūlasamavadhānagatā dagdhasantānāḥ saṃsārāṭavīkāntārasaṅkaṭaprāptā vaineyasattva praṇidhānaḥ parigṛhītastasya satpuruṣasya daśasu dikṣvaprameyāsaṃkhyeyebhyo'nyonyalokadhātubhyastiṣṭhanto (KpSū 309) yāpayanto buddhā bhagavantaḥ sādhukāraṃ pradattavantaḥ preṣitavanto, mahākaruṇāvairocanasaumyo nāma kṛtaṃ / sa ca mahākaruṇāvairocanasaumyo bodhisattvo mahāsattvo'smākaṃ kalyāṇamitro hitakara etarhyacirābhisaṃbuddho'ṅguṣṭhavatyāṃ lokadhātau aṅguṣṭhapramāṇānāṃ puruṣāṇāṃ madhye, teṣāṃ evāṅguṣṭhapramāṇānāṃ puruṣāṇāṃ hastapramāṇena hastapramāṇakaḥ sa tathāgato daśavarṣāyuṣkāyāṃ prajāyāṃ dhārmikaṃ dharmacakraṃ pravartitavān; tasyāpi bodhiprāptasya daśasu dikṣvaprameyāsaṃkhyeyebhyo lokadhātubhyastiṣṭhadbhiryāpayadbhistaistairbuddhairbhagavadbhirdūtāḥ preṣitāḥ pūjanārthāya, ye tena prathamamanuttarāyāṃ samyaksaṃbodhau samādāpitā niveśitāḥ pratiṣṭhāpitāḥ / ye tena prathamaṃ dānapāramitāyāṃ yāvat prajñāpāramitāyāṃ samādāpitā niveśitāḥ pratiṣṭhāpitāstairbuddhairbhagavadbhiḥ pūrvakṛtajñatāmanusmaraṇamāṇaistasya tathāgatasya puṣpāḥ preṣitāḥ / paśya brāhmaṇa yathā te buddhā bhagavataḥ sarveṣu buddhakṣetreṣu dīrgheṇāyuṣā pariśuddhāśayānāṃ sukhavihāriṇāṃ sattvānāṃ buddhakāryaṃ (KpSū 310) kurvanti; sa ca jyotīrasastathāgata evaṃ pratikruṣṭe pañcakaṣāye buddhakṣetre buddhatvaṃ prāptavān, ānantaryakārakānāṃ yāvadakuśalamūlasamavadhānagatānāṃ sattvānāmevālpakenāyuṣā bahvatirekaṃ buddhakāryaṃ karoti, anujjhitvā śrāvakāṃ pratyekabuddhāṃśca dharmaṃ deśayari / evameva tvayā satpuruṣa sarvāmimāṃ bodhisattvaparṣāmabhibhūya viśiṣṭataraṃ praṇidhānaṃ kṛtaṃ, pratikruṣṭe buddhakṣetre pañcakaṣāye vartamāne ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ sattvāḥ parigṛhītāḥ / ye ca te mahāsattvā yaiḥ pariśuddhā buddhakṣetrāḥ parigṛhītā narakatiryagyoniparivarjitāḥ śrāvakapratyekabuddhaparivarjitāḥ śuddhāśayāḥ suvinītā avaruptakuśalamūlāḥ sattvā vaineyāḥ parigṛhītā ime sattvāḥ puṣpopamā ucyante, na te mahāsattvāḥ puṇḍarīkopamā ye suvinītānāmavaruptakuśalamūlānāṃ madhye buddhakāryaṃ kariṣyanti /

catvāri brāhmaṇa bodhiattvānāṃ kuśīdavastūni / katamāni catvāri? pariśuddhabuddhakṣetrapraṇidhānaṃ, pariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, (KpSū 311) śrāvakapratyekabuddhayānakathā bodhiprāptasya deśanāpraṇidhānaṃ, bodhiprāptasya dīrghāyuṣkatāpraṇidhānaṃ / imāni catvāri bodhisattvānāṃ kuśīdavastūni / yena bodhisattvāḥ puṣpopamā ityucyante, na puṇḍarīkopamā na mahāsattvā ityucyante / tadyathāpi nāma brāhmaṇa imān mahābodhisattvaparṣāṃ sthāpayitvā vāyuviṣṇunā yenāpariśuddhaṃ buddhakṣetraṃ parigṛhītaṃ kleśākulāḥ sattvā vaineyāḥ parigṛhītā ekatyo bhadrakalpikāḥ kulaputrāḥ /

catvārīmāni bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni / katamāni catvāri? apariśuddhabuddhakṣetrapraṇidhānaṃ, apariśuddhāśayānāṃ sattvānāṃ buddhakāryapraṇidhānaṃ, bodhiprāptasya śrāvakapratyekabuddhayānakathādeśanapraṇidhānaṃ, madhyamāyā pratipadā bodhiprāptasya nātidīrghatānālpāyuṣkatāpraṇidhānaṃ / imāni catvāri bodhisattvānāṃ mahāsattvānāmārabdhavīryavastūni / yena te bodhisattvāḥ puṇḍarīkopamā ityucyante, na puṣpopamāste bodhisattvā mahāsattvā ityucyante / tadyathāpi (KpSū 312) tvaṃ brāhmaṇaitarhi aprameyānāmasaṃkhyeyānāṃ bodhisattvānāṃ madhye kuśalavyākaraṇakṣetraṃ tathāgatasyāgrataḥ karuṇāpuṇḍarīkamutpannaṃ praṇidhānaviśeṣeṇa / yadā tvayā ānantaryakārakā yāvadakuśalamūlasamavadhānagatā vaineyāḥ parigṛhītāstīvraṃ pañcakaṣāyaṃ buddhakṣetraṃ parigṛhītaṃ / mahākaruṇāvyāhāreṇa tvaṃ satpuruṣa daśasu dikṣu buddhakṣetraparamāṇurajaḥsamairbuddhairbhagavadbhiḥ sādhukāro datto, dūtāśca preṣitā, mahākāruṇikaśca te nāma kṛtaṃ, sarvā ceyaṃ parṣattavaiva pūjākarmaṇe udyuktāḥ /

bhaviṣyasi tvaṃ mahākāruṇikānāgate'dhvanyatikrāntānāmekagaṅgānadīvālikāsamānāmasaṃkhyeyānāṃ kalpānāṃ parīttāvaśiṣṭe dvitīye gaṅgānadīvālikāsame'saṃkhyeye, tasmineva sahe buddhakṣetre bhadrake kalpe viṃśottaravarṣaśatāyuṣkāyāṃ prajāyāṃ, jarāmaraṇādyadhike buddhakṣetre'ndhaloke'nāyake'kuśalamūlasamavadhānagate kumārge vihanyamānānāṃ mahāsaṅkaṭaprāptānāṃ sattvānāmānantaryakārakānāmāryāpavādakānāṃ saddharmapratikṣepakānāṃ mūlāpattisamāpannānāṃ yāvadyathā pūrvoktaṃ, ākīrṇe (KpSū 313) loke tathāgato bhaviṣyasi vidyācaraṇasaṃpanno yāvadbuddho bhagavān; vivartitagaticakraḥ pravartitadharmacakraḥ vivartitavaśavartimārakleśamāraśca anantāparyantāni daśasu dikṣu buddhakṣetrāṇi śabdenāpūrayitvā, mahāśrāvakasannipātaśca te bhaviṣyanti yadutārdhatrayodaśairbhikṣuśataiḥ; anupūrveṇa pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ buddhakāryaṃ paripūrayiṣyasi, yathā praṇidhānaṃ kṛtaṃ / yathā tasmin samaye'yaṃ rājāmṛtaśuddho'mitāyurnāmāprameyaiḥ kalpaiḥ sakalaṃ buddhakāryaṃ kariṣyati, evameva tvaṃ mahākāruṇika tatra sahe buddhakṣetre bhadrake mahākalpe viṃśottaravarṣaśatāyāṃ prajāyāṃ pañcacatvāriṃśatibhirvarṣairevaṃrūpaṃ sakalaṃ mahābuddhakāryaṃ kariṣyasi, śākyamunirnāma tathāgato bhaviṣyasi / parinirvṛtasya ca te satpuruṣānuttaraparinirvāṇenādhikaṃ varṣasahasraṃ saddharmaḥ sthāsyate / saddharme cāntarhite tava satpuruṣa te'pi dhātavaḥ janmaśarīre evaṃrūpaṃ buddhakāryaṃ kariṣyanti, yathā svayaṃ praṇidhānaṃ kṛtaṃ, evaṃ ciraṃ sattvān vinayiṣyasi, (KpSū 314) yathā pūrvoktaṃ" //

tatkāle kaitapure brāhmaṇa āsīt, sa evamāha - "teṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpeṣu tava satpuruṣa bodhicārikāṃ caramāṇasyāhaṃ nityopasthāyaka upakaraṇamaitryānukūlaḥ sahāyako bhūtvā tvāmupasthiheyaṃ; caramabhavikasyāhaṃ tava pitā bhaveyaṃ / bodhiprāptasya ca te satpuruṣa agradānapatirbhaveyaṃ; tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / aparā ca tatra vinītabuddhirnāma samudradevatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ janetrī mātā bhaveyaṃ / bodhiprāptaśca tvaṃ mahākāruṇika māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / varuṇacāritranakṣatrā devatā, sāpyāha - "teṣu teṣu yāvaccaramabhavikasyāhaṃ kṣīradhātrī mātā bhaveyaṃ / bodhiprāptaśca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / sanemo nāma śakraḥ, aparastu pāracintī nāma śakraḥ, te ubhaye'pyāhatuḥ / "vayamapi bho mahākāruṇika teṣu teṣu yāvad; bodhiprāptasya ca te vayaṃ śrāvakayugaprajñāvanto (KpSū 315) ṛddhimantaśca bhavemaḥ" / aparaścāritracaraṇasudarśayūthiko nāma śakraḥ, sa evamāha - "ahaṃ te mahākāruṇika teṣu teṣu yāvaccaramabhavikasya putro bhaveyaṃ" / aparā śikharadevatā saurabhyākiṃśukā nāma, sāpyāha - "ahaṃ te mahākāruṇika tāsu tāsu jātiṣu bhāryā bhaveyaṃ / bodhiprāptaśca tvaṃ satpuruṣa māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / kaduścaro nāmāsurendraḥ, so'pyāha - "ahaṃ te mahākāruṇikā teṣu teṣvaprameyāsaṃkhyeyeṣu kalpeṣu satpuruṣa bodhicārikāṃ caramāṇasyāhamupakaraṇamaitryānukulaḥ sahāyo dāsatvenopasthiheyaṃ, caramabhavikasyāhaṃ te upasthāyako bhaveyaṃ / bodhiprāptasya ca te satpuruṣa dhārmikaṃ dharmacakraṃ pravartane'dhyayeyaṃ, ahaṃ ca te dharmadeśanāṃ prathamāṃ saphalāṃ kuryāṃ, dharmarasaṃ ca piveyaṃ, amṛtaṃ cauṣadhiṃ gaccheyaṃ, yāvat sarvakleśaprahāṇādarhatvaṃ prāpnuyāṃ" / peyālaṃ, gaṅgānadīvālikāsamāśca tatra devanāgāsurā mahākāruṇikasyānupravṛtticaryāya (KpSū 316) praṇidhānaṃ kṛtavanto vaineyamupanyastā / ekaśca tatra saṃjñāvikaraṇabhīṣmo nāmājīvikaḥ, sa āha - "ahaṃ te bho mahābrāhmaṇa bahūpakaraṇasahāyako bhaviṣyāmi / nityamahaṃ te'prameyeṣu kalpeṣu saphalacārikopajīvījñātiko bhaveyaṃ; nityaṃ ca tvatsakāśamupasaṃkrameyaṃ vastuyācanārthaṃ śayyāsanavāhanahastyaśvarathagrāmanigamanagarakulaputraduhitṛmāṃsarudhiracarmāsthihastapādajihvākarṇanāsanayanaśīrṣāṇi ca yāceyaṃ / evaṃrūpo'haṃ tava mahābrāhmaṇa dānapāramitāsahāyako bhaveyaṃ, yāvatprajñāpāramitāsahāyako bhaveyaṃ / evaṃrūpo'haṃ mahābrāhmaṇa bodhicārikāṃ caramāṇasya tava ṣaṭsu pāramitāsu sahāyako bhaveyaṃ; yāvattvaṃ bodhiṃ prāpnuyā ahaṃ ca te śrāvakasthānamāsādayeyaṃ, aśītidharmaskandhasahasrāṇyudgṛhṇīyāṃ pṛṣṭhaśca dharmadeśako bhaveyaṃ / tvaṃ ca māṃ vyākuryā anuttarāyāṃ samyaksaṃbodhau" / śrutvā ca kulaputra mahākāruṇiko brāhmaṇo ratnagarbhasya tathāgatasya pañcamaṇḍalena pādau śirasā vanditvā, taṃ saṃjñāvikaraṇabhīṣmājīvikaṃ śabdāpayitvāha - (KpSū 317) "sādhu sādhu satpuruṣa yastvaṃ mama sahāyako bhaviṣyasi anuttaracaryāya, yāvacca tvaṃ mamāprameyāsaṃkhyeyajanmāntaranayutasahasreṣūpasaṃkramervastuyācanārthāya / tadāhaṃ prasannacitto dadyāṃ, ca tvamapuṇyabhāgī bhaveḥ" /

bhūyaśca kulaputra mahākāruṇiko bodhisattvo mahāsattvo ratnagarbhasya tathāgatasya purata āha - "sacenme bhadanta bhagavaṃsteṣu teṣvaprameyeṣvasaṃkhyeyeṣu kalpakoṭīnayutaśatasahasreṣvanuttarāyāṃ samyaksaṃbodhau cārikāṃ caramāṇasya ye mama purato yācanakāḥ sthitvānnaṃ yācanti mṛduvacanena puruṣavacanena ullaṅghanavacanena spaṣṭavacanena yāceyuḥ; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣaṃ utpādayeyaṃ / aprasādaṃ votpādayeyaṃ dānasya phalavipākaṃ kāṅkṣamāṇo dānaṃ dadyāṃ, visaṃvāditā me bhaveyuḥ ye'prameyāsaṃkhyeyeṣu daśasu dikṣvanyeṣu lokadhātuṣu buddhā bhagavantastiṣṭhanti dhriyanti yāpayanti dharmaṃ ca deśayanti, cāhamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ / sacedahaṃ (KpSū 318) bhadanta bhagavan yācanakasya prasannacitto dānaṃ dadyāṃ, tadapi dānapratigrāhakasya śraddhādeyavinipātanaṃ, mākuśalairdharmairantarāyakaraṃ bhavet; antaśo vālāgrakoṭīpramāṇamātramapi visaṃvāditā me buddhā bhagavanto bhaveyuḥ / yadīdaṃ pratigrāhakasya vālāgrakoṭīpramāṇamātramapi kuśaleṣu dharmeṣvantarāyaṃ kuryuḥ, ahamapyavīciparāyaṇo bhaveyaṃ / yathānnasya tathā vastrasya / yāvad ye mama yācanakāḥ śīrṣaṃ yāceyuḥ, mṛduvacanena paruṣavacanena ullaṅghyavacanena spaṣṭavacanena śīrṣaṃ yācayeran; sacedahaṃ bhadanta bhagavan yācanakasyāntike ekacittakṣaṇamapi roṣamutpādayeyaṃ, aprasādacittamutpādayeyaṃ, dānaphalavipākamākāṅkṣaṃ śīrṣaṃ parityajeyaṃ, visaṃvāditā me buddhā bhagavanto bhaveyuḥ; yāvadahamapyavīciparāyaṇo bhaveyaṃ / yathā dānamevaṃ śīlaṃ yāvatprajñā parityāgo vācyaḥ" /
Like what you read? Consider supporting this website: