Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 26 - Jayottama

26 Jayottamaḥ|

atha khalu sudhanaḥ śreṣṭhidārako mahāmaitryapramāṇasattvadhātuspharaṇacitto mahākaruṇāsnehābhiṣyanditasaṃtāno vipulapuṇyajñānasaṃbhāravyūhopacitaḥ sarvakleśarajastamomalapaṅkāpagato dharmasamatānugamo nimnonnatasarvajñatāmārgaprasṛtaḥ aparimāṇākuśaladharmāvatāramukhoddhṛtaḥ sarvākuśalābhedyadṛḍhavīryabalaparākramaḥ acintyabodhisattvasamādhivipulaprasrabdhimukhasamarpitaḥ prajñābhāskaratejovabhāsavidhūtaniravaśeṣāvidyāndhakāraḥ sukhaśītalopāyamāruteritajñānakusumāvakīrṇo mahāpraṇidhānasamudraniryāṇajñānanayānukūlaḥ apratihatadharmadhātuspharaṇajñānaḥ akṣuṇṇasarvajñatāpurapraveśābhimukhaḥ bodhisattvamārgamabhikāṅkṣamāṇo yena nandihāraṃ nagaraṃ tenopasaṃkramya jayottamaṃ śreṣṭhinaṃ parimārgan parigaveṣamāṇo'drākṣīt pūrveṇa nadihārasya nagarasya paryante vicitradhvajāyāmaśokavanikāyāmanekagṛhapatisahasraparivṛtaṃ vividhāni nagarakāryāṇi pariniṣṭhāpayantaṃ tadāgamya ca dhārmīṃ kathāṃ kathayantam, sarvāhaṃkārasamudyotāya, sarvamamakārotsargāya, sarvaparigrahaparityāgāya, sarvavastugrahaṇapratinisargāya, sarvābhiniveśanirdāraṇāya, sarvatṛṣṇābandhanacchedanāya, sarvadṛṣṭigatakapāṭanirbhedanāya, sarvasaṃśayavimativicikitsātimiravidhamanāya, māyāśāṭhyakāluṣyāpanayanāya, īrṣyāmātsaryamalasaṃśodhanāya, cittasaraḥprasādanāya, anāvilacittatāyāṃ sattvapratiṣṭhāpanatāyai, anāvilaśraddhābalotpādanatayā buddhadarśanābhirocanatāyai, bodhisattvabalodbhāvanatayā buddhadharmasaṃpratīcchanatāyai, bodhisattvacaryāsūcanatayā bodhisattvasamādhibalajananatāyai, bodhisattvaprajñābalasaṃdarśanatayā bodhisattvasmṛtibalaviśuddhyuttāraṇatāyai dharmaṃ deśayamānaṃ yaduta bodhicittotpādābhirocanāya||

atha khalu sudhanaḥ śreṣṭhidārakastatkathāparyavasānamāgamayitvā jayottamasya śreṣṭhinaḥ pādayoḥ praṇipatya suciramabhināmya dharmagauravapratilabdhenāśayena evaṃ vācamudīrayāmāsasudhano'smi, sudhano'smi ārya, bodhisattvacaryāṃ parimārgāmi| tadvadatu me āryo yathāhaṃ bodhisattvacaryāyāṃ śikṣeyam| yathā śikṣamāṇaḥ sarvasattvaparipākavinayakāyeṣvabhimukho bhaveyam| sarvabuddhadarśanaṃ na vijahyām| sarvabuddhadharmaṃ śṛṇuyām| sarvabuddhadharmameghān saṃdhārayeyam| sarvabuddhadharmanayeṣu pratipadyeyam| sarvalokadhātuṣu bodhisattvacaryāyāṃ careyam| sarvakalpasaṃvāseṣu bodhisattvacaryayā na parikhidyeyam| sarvatathāgatavikurvitānyājānīyām| sarvabuddhādhiṣṭhānāni saṃpratīccheyam| sarvatathāgatabaleṣu ca avabhāsaṃ pratilabdho bhaveyam||

atha khalu jayottamaḥ śreṣṭhī sudhanaṃ śreṣṭhidārakamevamāha-sādhu sādhu kulaputra, yena te anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| ahaṃ kulaputra sarvagāminībodhisattvacaryāmukhaṃ pariśodhayāmi yaduta abhāvapratiṣṭhitānabhisaṃskāravipratilābhabalena| so'hamiha sarvagāminībodhisattvacaryāpariśuddhimukhe sthitvā sarvatrisāhasramahāsāhasre lokadhātau sarvatridaśadevalokeṣu sarvayāmabhavaneṣu sarvatuṣitadevalokeṣu sarvanirmāṇaratidevalokeṣu sarvaparanirmitavaśavartidevalokeṣu sarvamārabhavaneṣu sarvakāmādhātuṣu devanikāyāntargateṣu sarvadevabhavaneṣu sarvanāgalokeṣu sarvanāgabhavaneṣu, sarvayakṣalokeṣu sarvayakṣabhavaneṣu, sarvarākṣasalokeṣu sarvarākṣasabhavaneṣu, sarvakumbhāṇḍalokeṣu sarvakumbhāṇḍabhavaneṣu, sarvapretalokeṣu sarvapretabhavaneṣu, sarvagandharvalokeṣu sarvagandharvabhavaneṣu, sarvāsuralokeṣu sarvāsurabhavaneṣu, sarvagaruḍalokeṣu sarvagaruḍabhavaneṣu, sarvakinnaralokeṣu sarvakinnarabhavaneṣu, sarvamahoragalokeṣu sarvamahoragabhavaneṣu, sarvamanuṣyalokeṣu sarvamanuṣyabhavaneṣu, sarvagrāmanagaranigamajanapadarāṣṭrarājadhānīṣu sarvakāmadhātvantargatāsu sarvasattvagatiṣu dharmaṃ deśayāmi| adharmaṃ pratijahāmi| vivādaṃ praśamayāmi| vigrahaṃ vyāvartayāmi| kalahaṃ vyupaśamayāmi| yuddhaṃ nivārayāmi| raṇamupaśamayāmi| vairamuparamayāmi| bandhanāni cchinadmi| cārakāṇi bhinadmi| bhayāni vinivartayāmi| akuśalakarmābhisaṃskārān samucchinadmi| prāṇivadhāt sattvān vinivārayāmi| adattādānāt kāmamithyācārāt mṛṣāvādāt paiśunyāt pārūṣyāt saṃbhinnapralāpādabhidhyāyā vyāpādāt mithyādṛṣṭeḥ sattvānnivārayāmi| sarvakāryebhyaḥ sattvān vinivārayāmi| sarvadharmakuśaladharmakriyāsvanuvartayāmi| sarvasattvān sarvaśilpāni śikṣayāmi| lokahitāvahāni sarvaśāstrāṇi dyotayāmi, prakalpayāmi, prakāśayāmi, prabhāvayāmi lokapraharṣaṇatāyai| sattvaparipākāya sarvapāṣaṇḍānanuvartayāmi| uttarijñānaviśeṣasūcanatāyai sarvadṛṣṭigatavinivartanatāyai sarvabuddhadharmārocanatāyai yāvadbrahmaloke'pi sarvarūpadhātukān devānabhibhūya dharmaṃ deśayāmi| yathā ceha trisāhasramahāsāhasre lokadhātau, tathā daśasu dikṣu daśānabhilāpyabuddhakṣetrakoṭīniyutaśatasahasraparamāṇurajaḥsameṣu lokadhātuṣu dharmaṃ deśayāmi| buddhadharmān deśayāmi| bodhisattvadharmān śrāvakadharmān pratyekabuddhadharmān deśayāmi| narakān deśayāmi| narakagāminīṃ pratipadaṃ deśayāmi| nairayikasattvakāraṇāṃ deśayāmi| tiryagyoniṃ deśayāmi| tiryagyonigatisaṃbhedaṃ tiyagyonigatigāminīṃ pratipadaṃ tiryagyonyupapattiduḥkhaṃ deśayāmi| yamalokaṃ deśayāmi, yamalokagāminīṃ pratipadaṃ yamalokaduḥkhaṃ deśayāmi| svargalokaṃ deśayāmi, svargalokagāminīṃ pratipadaṃ svargalokaratyupacāraparibhogaṃ deśayāmi| manuṣyalokaṃ deśayāmi, manuṣyalokagatigāminīṃ pratipadaṃ manuṣyalokasukhaduḥkhānubhavavaicitryaṃ deśayāmi| iti hi kulaputra lokadharmaṃ deśayāmi| lokasamudayaṃ lokāstaṃgamanaṃ lokādīnavaṃ lokaniḥsaraṇamapi deśayāmi, yaduta bodhisattvamārgasaṃprakāśanatāyai saṃsāradoṣavinivartanatāyai sarvajñatāguṇasaṃdarśanatāyai bhavagatisaṃmohaduḥkhasaṃpraśamanatāyai anāvaraṇadharmatārocanatāyai lokapravṛttikriyāparidīpanatāyai sarvalokapravṛttisukhaduḥkhasūcanatāyai sarvajagatpratiṣṭhāsaṃjñāgatavibhāvanatāyai anālayatathāgatadharmābhidyotanatāyai sarvakarmakleśacakravyāvartanatāyai tathāgatadharmacakrapravartanasūcanatāyai dharmaṃ deśayāmi| etamahaṃ kulaputra sarvagāminībodhisattvacaryāviśuddhimukhamavabhāsapratiṣṭhitānabhisaṃskāravimalavyūhaṃ prajānāmi| kiṃ mayā śakyaṃ sarvābhijñānāṃ bodhisattvānāṃ sarvakṣetratalamāyāgatajñānaśarīraspharaṇānāṃ samantacakṣurjñānabhūmipratilabdhānāṃ sarvavākpatharutavijñaptiparamaśrotrāṇāṃ tryadhvaspharaṇadharmamukhālokavaśitāprāptānāṃ sarvadharmasamavasaraṇajñānavaśitādhipativīrapuruṣāṇāmacintyāpramāṇayathāśayasattvavijñapanā-saṃbhinnasvaramaṇḍalaprabhūtaruciratanujihvānāṃ nānābhiprāyasattvasamudraruciravarṇasaṃsthānasarvabodhisattvasamamāyopamaśarīrāṇāṃ sarvatathāgatādvayākalpācintyaśarīraparamāṇāṃ sarvatryadhvānusṛtajñānakāyānāṃ gaganatalavipulāpramāṇagocaraviṣayāṇāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, ihaiva dakṣiṇāpathe śroṇāparānteṣu janapadeṣu kaliṅgavanaṃ nāma nagaram| tatra siṃhavijṛmbhitā nāma bhikṣuṇī prativasati| tāmupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako jayottamasya śreṣṭhinaḥ pādau śirasābhivandya jayottamaṃ śreṣṭhinamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya jayottamasya śreṣṭhino'ntikāt prakrāntaḥ||24||
Like what you read? Consider supporting this website: