Avadanasataka [sanskrit]

51,731 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Avadanasataka (literally “century of noble deeds”): a compilation of one hundred stories dealing with Buddhist legends in 100 chapters, combining both prose and metrical Sanskrit. Original titles: Avadānaśataka (अवदानशतक), Avadāna-śataka (अवदान-शतक)

Chapter 82 - Sumanā

sumanā iti 82|

buddho bhagavānsatkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevairnāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṅghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme| śrāvastyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigrahovaiśravaṇadhanasamudito | tena sadṛśātkulātkalatramānītam| sa tayā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ putrāḥ prajāyatte ca mriyatte ca|| tasmiṃśca gṛhe sthaviro 'niruddhaḥ kulopagataḥ| tato gṛhapateriyaṃ buddhirutpannā| ayaṃ sthavirāniruddho vipākamaheśākhyaḥ| etaṃ tāvadāyāciṣye yadi me putro jāyate asya paścācchramaṇaṃ dāsyāmīti|| tato gṛhapatinā sthavirāniruddho 'ttargṛhe bhaktenopanimantritaḥ| tataḥ piṇḍakena pratipādyāyācitaḥ sthavira yadi me putro jāto jīvati sthavirasya paścācchramaṇaṃ dāsyāmīti|| sthavirāniruddhenoktamevamastu kiṃ tu smartavyā te pratijñeti|

yāvadapareṇa samayena patnyā sārdhaṃ krīḍati ramate paricārayati| tasya krīḍato ramamāṇasya paricārayataḥ patnī āpannasattvā saṃvṛttā| tasyāḥ kāyātsurabhirgandhaḥ pravāti| yāvannavānāṃ māsānāmatyayātprasūtā| dārako jāto abhinūpo darśanīyaḥ prāsādiko divyasumanaḥkañcikayā prāvṛtaḥ| tasya jātau jātimahaṃ kṛtvā sumanā iti nāmadheyaṃ vyavasthāpitam| tataḥ sthavirāniruddhamattargṛhe bhaktenopanimatrya sa dārako niryātitaḥ| tataḥ sthavirāniruddhenāsmai kāṣāyāṇi dattāni āśīrvādaśca dīrghāyurbhavatviti||

yadā saptavarṣo jātastadā mātāpitṛbhyāṃ sthavirāya dattaḥ| tataḥ sthavirāniruddhena pravrājya manasikāro dattaḥ| tena yujyamānena ghaṭamānena vyāyacchamānenedameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇadarhattvaṃ sākṣātkṛtam| arhansaṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ sendropendrāṇāṃ devānāṃ pūjyo mānyo 'bhivādyaśca saṃvṛttaḥ| sa ca tīkṣṇendriyo yadā pāṃsukūlaṃ pratisaṃskaroti tadā ekaikasmin sūcīpradeśe aṣṭau vimokṣānsamāpadyate ca vyuttiṣṭhate ca||

yāvadapareṇa samayena sthavirāniruddhenokto gaccha putraka nadyā ajiravatyā udakamānayeti| tataḥ sumanāḥ śramaṇoddeśo ghaṭamādāyājiravatīmavatīrṇaḥ| tatra snātvā udakasya ghaṭaṃ pūrayitvā vihāyasaṃ prasthitaḥ| agrato ghaṭo gacchati tataḥ sumanāḥ śramaṇoddeśaḥ|| tasmiṃśca samaye bhagavānpratisaṃlayanādyutthāya catasṛṇāṃ parṣadāṃ dharmaṃ deśayati| tatra bhagavānāyuṣmattaṃ śāriputramāmantrayate| imaṃ paśya śāriputra śramaṇoddeśamāgacchattamudakasya ghaṭaṃ pūrayitvā smṛtimattaṃ susamāhitendriyam|

hitvā rāgaṃ ca dveṣaṃ ca abhidhyāṃ ca virāgayan|
ghārayannimaṃ dehaṃ śobhate udahārakaḥ||

yadā bhagavatā sumanāḥ śramaṇoddeśo bhikṣusaṅghasya purastātstutaḥ praśastaśca tadā bhikṣūṇāṃ saṃdeho jātaḥ| kāni bhadatta sumanasā karmāṇi kṛtānyupacitāni yenābhinūpo darśanīyaḥ prāsādiko divyayā ca sumanasāṃ kañcukayā prāvṛto jātastīkṣṇendriyo 'rhattvaṃ ca prāptamiti|| sumanasaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni| sumanasā tāni karmāṇi kṛtānyupacitāni ko 'nyaḥ pratyanubhaviṣyati| na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyatte nābdhātau na tejodhātau na vāyudhātāvapi tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyatte śubhānyaśubhāni ca|

na praṇaśyatti karmāṇi kalpakoṭiśatairapi|
sāmagrīṃ prāpya kālaṃ ca phalatti khalu dehinām||

bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān| sa bandhumatīṃ rājadhānīmupaniśritya viharati|| yāvadanyatamaḥ sārthavāhastasya taruṇāvasthāyāṃ pravrajyācittamutpannam tena na śakitaṃ pravrajitum| yadā vṛddho bhūtastadā tasya vipratisāro jāto na me śobhanaṃ kṛtaṃ yadahaṃ bhagavacchāsane na pravrajita iti| tatastena keśanakhastūpe sumanaḥpuṣpāropaṇaṃ kṛtaṃ vipaśyī ca samyaksaṃbuddhaḥ saśrāvakasaṅghaḥ piṇḍakena pratipāditaḥ| pādayornipatya praṇidhānaṃ kṛtam| anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena cānāgatānsamyaksaṃbuddhānārāgayeyaṃ yasya ca śāsane pravrajeyaṃ tatra daharāvasthāyāmāryadharmānadhigaccheyamiti|| bhūyaḥ kāśyape bhagavati pravrajito babhūva| tatrānena daśa varṣasahasrāṇi vrahmacaryāvāsaḥ paripālitaḥ| tenedānīmarhattvaṃ sākṣātkṛtam| iti hi bhikṣava ekāttakṛṣṇānāṃ karmaṇāmekāttakṛṣṇo vipāka ekāttaśuklānāmekāttaśuklo vyatimiśrāṇāṃ vyatimiśrastasmāttarhi bhikṣava ekāttakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi caikāttaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam||

idamavocadbhagavānāttamanasaste bhikṣavo bhagavato bhāṣitamabhyanandan||
Like what you read? Consider supporting this website: