Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

37th akṣaya, Dharmasmṛtyupasthāna

[English text for this chapter is available]


tatra katamad bodhisattvasya dharme dharmānupaśyanā smṛtyupasthānam?

tān āryaprajñācakṣuṣā paśyati dharmān na cāntarā muhyati yāvad bodhimaṇḍaniṣadanāt.

dharme dharmānudarśī viharan bodhisattvo nālpataram api dharmaṃ samanupaśyati yaḥ śūnyatāvimukta ānimittavimukto'praṇihitavimukto'nabhisaṃskāravimukto'nutpādavimukto'bhāvavimukto'vastuvimuktaḥ, dharme dharmānudarśī viharan bodhisattvo nālpataram api dharmaṃ samanupaśyati yaḥ pratītyasamutpādavimuktaḥ.

dharme dharmānudarśī viharan bodhisattvo dharmam eva paśyati nādharmaṃ paśyati.

tatra katamo dharmaḥ?

tad yathā nairātmyārtho niḥsattvārtho nirjīvārtho niḥpudgalārtho'nucchedārtho'śāśvatārtho'bhavārtho'vibhavārthaḥ, tatrocyate dharmaḥ.

tatra katamo'dharmaḥ?

tad yathātmadṛṣṭiḥ sattvadṛṣtir jīvadṛṣtiḥ pudgaladṛṣtir ucchedadṛṣtiḥ śāśvatadṛṣṭir bhavadṛṣṭir vibhavadṛṣṭiḥ, ayam ucyate'dharmaḥ.

evaṃ ca sarvadharmā dharmāḥ, sarvadharmā adharmāḥ. tat kasya hetoḥ? śūnyatānimittāpraṇihitapratyavekṣayā sarvadharmā dharmāḥ, ahaṃkāramamakāradṛṣtyabhiniveśena sarvadharmā adharmāḥ.

tathā dharme dharmānudarśī viharan bodhisattvo na kaṃcid dharmaṃ samanupaśyati, yato na buddhadharmā yato na bodhir yato na mārgo yato na mokṣo yato na niḥsaraṇam. sa sarvadharmā niḥsaraṇam iti viditvā sattveṣv anāvaraṇaṃ nāma mahākaruṇāsamādhimukhaṃ samāpadyate. sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate: niḥkleśā ete dharmā naite sakleśāḥ. tat kasya hetoḥ? tathā hy ete nītārthe samavasaranti, nāsti kleśānāṃ saṃcayo na rāśībhāvo na dveṣabhāvo na mohabhāvaḥ. eṣām eva kleśānām avabodhād bodhir, yatsvabhāvaś ca kleśās tatsvabhāvā bodhir. ity evaṃ smṛtim upasthāpayann api na kiṃcid upasthāpayati prasthāpayati vyavasthāpayati.

tāṃ dharmatāṃ sthitāṃ prajānāti, tasmād dharmadhātuḥ sthitir ucyate. yasmin sthāne sthito dharmadhātus tatra sattvadhātur api sthitaḥ | yasmin sthāne sthitaḥ sattvadhātus tatrākāśadhātur api sthitaḥ. tasmāt sarvadharmā ākāśasadṛśāḥ.

dharme dharmānudarśī viharan bodhisattvo buddhadharmeṣu samavasarati, sa sarvadharmān api buddhadharmān adhimucyate. sa kṣayajñānam utpādayann api saṃskṛtaṃ na kṣapayati. anutpādajñānaṃ cābhinirharati, sa sattvānāṃ dṛṣṭim utpādayann apy anutpādāntaṃ na jahāti.

dharmasmṛtyupasthānam iti tasyāṃ sarvadharmāṇāṃ smṛtau viharati. yāvantaḥ śrāvakānāṃ pratyekabuddhānāṃ bodhisattvānāṃ samyaksaṃbuddhānāṃ ca dharmā dharmaprajñaptayaś ca, teṣāṃ tasyāṃ dharmāṇāṃ smṛtau viharati.

yāvad aparāntād api tayā smṛtyā na vismarati na saṃpramoṣayati, tasyāṃ sarvadharmāṇāṃ niravaśeṣasmṛtau viharan yāvad aparāntād api tayā smṛtyā na vismarati na saṃpramoṣayati. dharme dharmānupaśyanā smṛtyupasthānam ity apramāṇanirdeśapadam etat, sarvatogocarasarvabuddhadharmasamavasaraṇasarvasattvasaṃtarpaṇasarvamāraparājayasvayaṃbhujñānagatipadam etat.

idam ucyate bodhisattvasya dharme dharmānupaśyanā smṛtyupasthānam.

ucyante, bhadanta śāradvatīputra, bodhisattvānāṃ catasro'kṣayāḥ smṛtyupasthānabhāvanāḥ.
Like what you read? Consider supporting this website: