Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

35th akṣaya, Vedanāsmṛtyupasthāna

[English text for this chapter is available]


tatra bodhisattvasya vedanāsu vedanānupaśyanā smṛtyupasthānam, kathaṃ bodhisattvo vedanāsu vedanānudarśī viharati?

iha bodhisattvasyaivaṃ bhavati: kācid vedanā sa sarvā duḥkheti, sa vedanāsuprativedhena, jñānaprativedhena, prajñāprativedhenopaśāntiprativedhena sukhāṃ vedanāṃ vedayate, sa ca na rāgānuśayam anuśete. duḥkhayā vedanayā spṛṣṭaḥ sarvāpāyākṣaṇopapanneṣu sattveṣu mahākaruṇām utpādayati, sa ca na dveṣānuśayam anuśete. aduḥkhasukhayā vedanayā spṛṣṭo'duḥkhāsukhāṃ vedanāṃ vedayate sa ca nāvidyānuśaya anuśete. sa vedanānugatayā smṛtyā yāṃ kāṃcid vedanām sukhāṃ duḥkhāṃ vāduḥkhāsukhāṃ vedayate, tābhyaḥ sarvābhyo vedanābhyo niḥsaraṇajñānadarśanaṃ bhāvayati.

sa sarvasattvānāṃ veditaparijñānāya saṃnāhaṃ saṃnahyati: ime sattvā na vedanāniḥsaraṇaṃ yathābhūtaṃ prajānanti, te niḥsaraṇājñānena sukhayā vedanayā spṛṣṭā anunīyante, duḥkhayā vedanayā spṛṣṭā dviṣanty aduḥkhāsukhayā vedanayā spṛṣtā muhyante. ahaṃ tu prajñājñānasamāyuktayā vedanayā sarveṣāṃ vedanānām ucchedopāyakauśalyena mahākaruṇāsaṃgṛhītena kuśalamūlasaṃbhāreṇa ca teṣāṃ sattvānāṃ sarvavedanānirākaraṇāya dharmaṃ deśayāmīti.

punaḥ kasmād vedanety ucyate? apratividdhā vedanā duḥkhaṃ bhavati, jñānena pratividdhā vedanā sukhaṃ bhavati. tatra katamo jñānapratividdhāyā vedanāyāḥ sukhabhāvaḥ? iha nāsty ātmā sattvo jīvo jantur poṣo puruṣo pudgalo manujo mānavo yenāpi vedanā bhavaty | abhiniveśo vedanā, parigraho vedanā, upādānaṃ vedanā, upalambho vedanā, viparyāso vedanā, vikalpo vedanā, dṛṣtyanuśayo vedanā, cakṣuḥsaṃjñā vedanā, evaṃ śrotraghrāṇajihvākāyamanaḥsaṃjñā vedanā, rūpasaṃjñā vedanā, evaṃ śabdagandharasaspraṣṭavyadharmasaṃjñā vedanā. yac cakṣūrūpasaṃsparśapratyayajaṃ sukham duḥkhaṃ vāduḥkhāsukhaṃ veyaṃ vedanā, evaṃ śrotraśabdasaṃsparśapratyayair ghrāṇagandhasaṃsparśapratyayair jihvārasasaṃsparśapratyayaiḥ kāyaspraṣṭavyasaṃsparśapratyayair punar manodharmasaṃsparśapratyayajā vedanā sukhā duḥkhā vāduḥkhāsukhā veyaṃ vedanā.

punar aparaṃ paryāya ekaiva vedanā yeyaṃ cittavijñāptiḥ | dve vedane ya ime'dhyātmakā bāhyakā ca | tisro vedanā imā atītavijñaptir anāgatavijñaptiḥ pratyutpannavijñāptiḥ | catasro vedanā yeyaṃ caturdhātuvijñāptiḥ | pañca vedanā yo'yaṃ pañcaskandhamanasikāraḥ | ṣaḍ vedanā yo'yaṃ ṣaḍāyatanaparikalpaḥ | sapta vedanā imāḥ saptavijñānasthitayaḥ | aṣṭau vedanā ya ime'ṣṭamithyāprayogāḥ | nava vedanā ya ime nava sattvāvāsāḥ | daśa vedanā ya ime daśākuśalakarmapathāḥ.

iyaṃ vedanāyāḥ sarvatovṛttir | yāvad upalambhas tāvad manasikāro, yāvan manasikāras tāvat parikalpo, yāvān parikalpas tāvatī vedanā. tenāpramāṇānāṃ sattvānāṃ vedanā apramāṇāḥ.

tatra vedanāsv anudarśinā viharatā bodhisattvena sarvasattvānāṃ vedanānām utpādasthitibhaṅgajñānam utpādayitavyam.

yat sarvasattvānāṃ vedanānām utpādasthitibhaṅgānāṃ kuśalākuśalavedanājñānam, idam ucyate bodhisattvānāṃ vedanāsu vedanānupaśyanā smṛtyupasthānam.
Like what you read? Consider supporting this website: