Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

24th aksaya, Arthapratisaṃvid

[English text for this chapter is available]


tatra katamārthapratisaṃvit?

yat sarvadharmaparamārthajñānam, dharmajñānaṃ | pratyavekṣaṇājñānam | anvayajñānaṃ | hetujñānaṃ | pratyayajñānaṃ | sāmagrījñānam | advayajñānam | antāgamanajñānam | antarānavasthājñānaṃ | pratyayāvatārajñānam | asaṃbhinnadharmadhātujñānaṃ | tathatānupratipattijñānaṃ | bhūtakoṭisthajñānaṃ | śūnyatādhigamajñānam | animittacaryājñānam | apraṇihitāpraṇidhānajñānam | anabhisaṃskṛtānabhisaṃskārajñānam | ekanayapraveśajñānaṃ | nairātmyādhigamajñānaṃ, niḥsattvādhigamajñānaṃ, nirjīvādhigamajñānaṃ, niḥpudgalaparamārthajñānam | atīte'dhvany asaktajñānam | anāgate'dhvany anavasthajñānaṃ | pratyutpanne'dhvani sarvatrānavadyajñānaṃ | skandheṣu māyājñānaṃ | dhātuṣv āśīviṣavadavekṣaṇājñānam | āyataneṣu śūnyagrāmavannidhyaptijñānam | adhyātmopaśamajñānaṃ | bahirdhāpracārajñānaṃ | viṣayeṣu māyānirviśeṣajñānaṃ | smṛtivihārajñānaṃ | kṣāntyanugajñānaṃ | matipratyavekṣaṇājñānam | ātmāvekṣaṇājñānaṃ | satyeṣu prekṣaṇājñānaṃ | duḥkhe'nutpādajñānaṃ | samudaye'nabhisaṃskārajñānaṃ | nirodhe'nimittajñānaṃ | mārga uttāraṇajñānaṃ | dharmeṣu padaprabhedajñānaṃ | smṛtyupasthāneṣu niḥsmṛtyamanasikārajñānaṃ | samyakprahāṇeṣu kuśalākuśaladvayāvatārajñānam | ṛddhipādeṣu kāyacittalaghutvajñānam | indriyeṣv avatārajñānaṃ | baleṣv anavamṛdyajñānaṃ | bodhyaṅgeṣu sarvadharmayathābhūtāvabodhajñānaṃ | mārge'gatyāgatijñānaṃ | śamathe sthitijñānaṃ | vipaśyanāyām avabhāsajñānaṃ | māyāyāṃ viṭhapanājñānaṃ | marīcau bhrāntijñānaṃ | svapne'bhūtadarśanajñānaṃ | pratiśrutkāyāṃ pratyayopalambhajñānaṃ | pratibhāse'cyutajñānaṃ | bhinnalakṣaṇeṣv ekalakṣaṇajñānaṃ | saṃprayogeṣu viprayogajñānaṃ | pratisaṃdhiṣv apratisaṃdhijñānaṃ | śrāvakayāne parato ghoṣānugāvatārajñānaṃ | pratyekabuddhayāne pratītyāvatāravivekaikāgratājñānaṃ | mahāyāne kuśalamūlasaṃbhāraprasavanajñānam. iyam ucyate'rthapratisaṃvit.

punar arthapratisaṃvid yena sarvadharmā arthapratisaraṇena pratisṛtāḥ. tat kasya hetoḥ?

sarvadharmā nikhilaśūnyāḥ, yaḥ śūnyārthaḥ so'rthaḥ | sarvadharmā nikhilānimittāḥ, ya ānimittārthaḥ so'rthaḥ | sarvadharmā nikhilāpraṇihitāh, yo'praṇidhānārthaḥ so'rthaḥ | sarvadharmā nikhilānabhisaṃskārāḥ, yo'nabhisaṃskārārthaḥ so'rthaḥ | sarvadharmā nikhilānutpādāḥ, yo nikhilānutpādārthaḥ so'rthaḥ | sarvadharmā nikhilābhūtāḥ, yo nikhilābhūtārthaḥ so'rthaḥ | sarvadharmā nikhilābhāvāḥ, yo nikhilābhāvārthaḥ so'rthaḥ | sarvadharmā nikhilaviviktāḥ, yo vivekārthaḥ so'rthaḥ | sarvadharmā nikhilānātmaniḥsattvanirjīvaniṣpudgalāḥ, yo'nātmaniḥsattvanirjīvaniṣpudgalārthaḥ so'rthaḥ.

ya evaṃrūpo dharmprativedhaḥ sārthapratisaṃvit.

yo'tra nirdeśo'pratihatanirdeśo'saṅganirdeśo'kṣayanirdeśaḥ sarvadharmaprāpaṇanirdeśaḥ, so'rthanirdeśo'rthapratisaṃvit. sārthapratisaṃvit sarvārthadeśanākṣayā bhavati, tāṃ ca buddhā bhagavantaḥ saṃprakāśayanty anumodayanti. bhūtā tattvāvitathānanyā, sarvatrānavadyaḥ prajñājñānādhigamaḥ.

iyam arthapratisaṃvit.
Like what you read? Consider supporting this website: