Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

17th akṣaya, Paracittajñāna

[English text for this chapter is available]


tatra katamā bodhisattvānām akṣayā paracittajñānābhijñā? paracittajñānam iti yat sarvasattvānām pūrvāntacittajñānam, aparāntacittajñānaṃ, pratyutpannacittajñānam.

so'tītacittajñānena sattvānāṃ pūrvahetukāni cittāni praviśate: asya sattvasyedaṃ cittam adhimātrahetukam, asya sattvasyedaṃ cittaṃ madhyahetukam, asya sattvasyedaṃ cittaṃ mṛduhetukam, asya sattvasyendriyāni dānākārahetumanti, asya sattvasyendriyāni śīlākārahetumanti, asya sattvasyendriyāni kṣāntyākārahetumanti, asya sattvasyendriyāni vīryākārahetumanti, asya sattvasyendriyāni dhyānākārahetumanti, asya sattvasyendriyāni prajñākārahetumanti, asya sattvasyendriyāni maitryākārahetumanti, asya sattvasyendriyāni karuṇākārahetumanti, asya sattvasyendriyāni muditākārahetumanti, asya sattvasyendriyāny upekṣākārahetumanti, asya sattvasyendriyāni śrāvakayānākārahetumanti, asya sattvasyendriyāni pratyekabuddhayānākārahetumanti, asya sattvasyendriyāni mahāyānākārahetumanti

ayaṃ sattvo hetubaliko'yaṃ kuśalamūlakāraṇasrotasā saṃyukto'py ayaṃ sattvaḥ prayogahetunā nīcakulam upapannaḥ. ayaṃ sattvaḥ śuddhāśayo'śuddhaprayogaḥ, ayaṃ sattvaḥ śuddhaprayogo'śuddhāśayaḥ, ayaṃ sattvaḥ śuddhāśayaḥ śuddhaprayogaś ca, ayaṃ sattvo'śuddhāśayo'śuddhaprayogaś ca.”

iti hi yat tāni sarvāṇi sarvasattvānāṃ pūrvahetukebhya indriyebhyaś cittacaritajñānāni yathābhūtaṃ prajānāti, jñatvā ca pratyekaṃ yathāyogaṃ dharmaṃ deśayati, idam ucyate pūrvāntaparacittajñānam.

tatra katamad aparāntaparacittajñānam?

asya sattvasya pratyutpannadānahetur anāgate'dhvany asya śīlahetur bhaviṣyati | asya sattvasya pratyutpannaśīlahetur anāgate'dhvany asya kṣāntihetur bhaviṣyati | asya sattvasya pratyutpannakṣāntihetur anāgate'dhvany asya vīryahetur bhaviṣyati | asya sattvasya pratyutpannavīryahetur anāgate'dhvany asya dhyānahetur bhaviṣyati | asya sattvasya pratyutpannadhyānahetur anāgate'dhvany asya prajñāhetur bhaviṣyati | asya sattvasya pratyutpannalaukikajñānacaryāhetur anāgate'dhvany asya lokottarahetur bhaviṣyati | asya sattvasya pratyutpannahīnendriyahetur anāgate'dhvany asya mahāyānahetur bhaviṣyati.

iti hi ye'nāgate'dhvani hetavaḥ sattvānāṃ ye pratyayā ya ākārā bhaviṣyanti, tān hetūn sattvānām tān pratyayāṃs tān ākārān bodhisattvo yathābhūtaṃ prajānāti. sa na sarvasattvapariṇāmanayā parikhidyate | yāvat tasya cittapraveśajñānaṃ yāvanto dharmabhājanabhūtāś ca tāvad dharmaṃ deśayati. amoghaṃ dharmaṃ deśayati na dharmakathāyāṃ mātsaryaṃ karoti. idam ucyate'parāntaparacittajñānam.

tatra katamat pratyutpannaparacittajñānam?

yad ye pratyutpanne'dhvani sarvasattvānām cittacaitasikā utpadyante, tān sarvān bodhisattvo yathābhūtaṃ prajānāti. sa sarāgaṃ cittam api sarāgaṃ cittaṃ yathābhūtaṃ prajānāti, vigatatarāgaṃ cittam api vigatarāgaṃ cittaṃ yathābhūtaṃ prajānāti, evaṃ sadveṣaṃ vigatadveṣaṃ, samohaṃ vigatamohaṃ, sakleśaṃ vigatakleśaṃ, saṃkṣiptaṃ vikṣiptaṃ, samāhitam asamāhitaṃ, līnaṃ pragrahaṃ, kaukṛtyam akaukṛtyaṃ, vyupaśāntam avyupaśāntaṃ, vimuktam avimuktaṃ, vistīrṇam avistīrṇam, parīttam, vipulaṃ, mahadgatam, apramāṇaṃ cittam apy apramāṇaṃ cittaṃ yathābhūtaṃ prajānāti.

evaṃ yair yaiḥ kleśaiḥ tasya tasya sattvasya cittam āvṛtaṃ bhavati, tān sarvān yathābhūtaṃ prajānāti, jñatvā ca jñānena yathā kleśaniḥsaraṇaṃ bhavati dharmaṃ deśayati. sa yāṃ parṣaḍaṃ gacchati prathamaṃ tasyāḥ parṣaḍaś cittaṃ paśyati, dṛṣṭvā ca pratyekaṃ yathāyogaṃ dharmaṃ deśayati. evaṃ yāni teṣām sattvānām indriyāṇi varāvarāṇi jānāti tāni sarvāṇi yathābhūtaṃ prajānāti.

na svacittam āvrtaṃ na paracittam āvṛtaṃ bhavati. tat kasya hetor? yasmāt tasya bodhisattvasya cittasaṃtāno jñānena vetti smṛtinā vetti, matinā vetty, avabodhena vetti, prajñayā vetti, bodhinā vetti. cittasaṃtāno vigatakleśo, vāsanāpratisaṃdhikleśasamucchinnaviśuddho, vimalaḥ, prabhāsvaro,'navadyo,'paruṣo, niṣkleśo,'nāvilaḥ, sarvadharmālokena vetti. sarvasattvānāṃ cittacariteṣu praviśan cittasaṃtānam atyantaṃ vetti. iti hi ya evaṃrūpeṣu dharmeṣu cittapravaṇajñānapraveśa, idam ucyate bodhisattvānām akṣayā paracittajñānābhijñā.
Like what you read? Consider supporting this website: