Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

14th aksaya, Upekṣā

[English text for this chapter is available]


punar aparaṃ, bhadanta śāradvatīputra, bodhisattvānām upekṣāpy akṣayā.

tatra bodhisattvānām upekṣā trividhā. katamat traividhyam? tad yathā kleśa upekṣā, ātmaparārakṣaṇāyopekṣā, kālākāla upekṣā.

tatra katamā kleśa upekṣā?

satkṛtasyānunnatacittatā, asatkṛtasyānavanatacittatā | lābhe nirmāṇatā, alābhe'nudvignatā | yaśasy anabhinandanatā, ayaśasy aviṣādatā | nindāyām,1
praśaṃsāyāṃ dharmatāpratiṣṭhitatā | duḥkheṣu pratyavekṣaṇabalam, sukheṣv anityaduḥkhapratyavekṣaṇabalam | anunayotsargeṇa pratighaprahāṇena mitrāmitreṣu samacittatā | śīlavatsu duḥśīleṣu samabuddhitā | sukṛteṣu duṣkṛteṣv advaidhīkāratā | śubhāśubhādarśanatā | suśrute duḥśrute'dhivāsanatā | subhāṣite durbhāṣite'nanuśayatā | āsvādādīnaveṣu tulyaparitulanatā | sarvasattveṣu samāśayatā | kāyajīvitānapekṣā | adhimātramadhyamṛduṣu raśmisamatā | praśaṃsiteṣv apraśaṃsiteṣu samacittatā | satyeṣv asatyeṣu svacittapariśuddhiḥ. 1. For sro śi bar mi'gyur ba of the Tibetan and 無虧赧 wu kui nan in T1 p. 201a13 no equivalent has been found. Its meaning is given in S. C. Das, and in Bod rgya tshig mdzod chen mo as dpa' źum pa s. v. sro śi ba, which also suits the meaning of the Chinese version.

iti hi, bhadanta śāradvatīputra, satkārāpakārayor anunnatānavanatacittatā, tatra bodhisattva upekṣakaḥ, iyam ucyate, bhadanta śaradvatīputra, bodhisattvānāṃ kleśa upekṣā.

tatra katamātmaparārakṣanopekṣā?

iha cchinneṣv api bodhisattvasya kāyāṅgapratyaṅgeṣv adviṣann agaveṣamāṇa upekṣako bhavati.

kāyavikāre vāgvikāre , ubhayakṣamā, tenocyata upekṣā. na cakṣurākāreṇa vraṇito nāpi rūpākāreṇa nāpy ubhayavraṇitaḥ | evaṃ na śrotreṇa na śabdena, na ghrāṇena na gandhena, na jihvayā na rasena, na kāyena na spraṣṭavyena, na manaākāreṇa vraṇito nāpi dharmākāreṇa vraṇitas, tenocyata upekṣā. na vraṇito nopahatas, tenocyata upekṣā. vraṇito na vraṇayati, tenocyata upekṣā | ātmaparobhayajā, tenocyata upekṣā | upakāre'pakāre samaḥ prayogas, tenocyata upekṣā.

upekṣā hy apravivādatā, upekṣā hi svacittanidhyaptiḥ, upekṣā hi paracittārakṣaṇatā, upekṣā hy ātmapratyavekṣā upekṣā hi parasattveṣv avyābādhaḥ, upekṣā hi bodhisattvasya samādhānāvasthā.

iyam ucyate bodhisattvasyātmaparārakṣaṇopekṣā.

tatra katamā bodhisattvasya kālākāla upekṣā?

buddhā bhagavanto na bodhisattvena sarvathopekṣāṃ karaṇīyāṃ bhāṣante. tat kasya hetor?

ātmaparakuśaladharmaparyeṣṭau bodhisattvena nityaṃ yogaprayatnaḥ karaṇīyaḥ, kālākāle'nenopekṣā karaṇīyā.

tatra katamā kālākāla upekṣā?

abhājaneṣv aśuśrūṣamāṇeṣu sattveṣūpekṣā | alābhanindāyaśoduḥkheṣūpekṣā | śrāvakayānikeṣu nyāmāvakrānteṣu sattveṣūpekṣā | dānakāle śīlopasaṃhārasyopekṣā | śīlakāle dānopasaṃhārasyopekṣā | kṣāntikāle vīryopasaṃhārasyopekṣā | vīryakāle dhyānopasaṃhārasyopekṣā | dhyānakāle dānasaṅgopasaṃhārasyopekṣā | prajñākāle pañcapāramitālambanopasaṃhārasyopekṣā.

iyam ucyate kālākāla upekṣā.

evaṃ nākaraṇīyān dharmān karoti | iyam ucyata upekṣā, tatra tatra na vyāyacchate.

nāvaśyakaraṇīyānāṃ dharmāṇām apravṛttir vīryabalādhimuktisthāmodyogānutsarjanatā, teṣāṃ teṣāṃ kuśalānāṃ dharmāṇāṃ paripūrir, iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣāyopekṣā.
Like what you read? Consider supporting this website: